Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 2.1 śrīcaṇḍikovāca /
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
MBhT, 1, 5.1 śrīśaṅkara uvāca /
MBhT, 1, 7.3 kālītantroktavidhinā saptāhaṃ japapūjanam //
MBhT, 1, 17.1 śrīcaṇḍikovāca /
MBhT, 1, 18.1 śrīśaṅkara uvāca /
MBhT, 1, 21.1 śrīcaṇḍikovāca /
MBhT, 1, 22.1 śrīśaṅkara uvāca /
MBhT, 2, 1.1 śrīdevy uvāca /
MBhT, 2, 4.1 śrīśaṅkara uvāca /
MBhT, 2, 17.1 śrīdevy uvāca /
MBhT, 2, 18.1 śrīśaṅkara uvāca /
MBhT, 2, 18.2 asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā /
MBhT, 3, 1.1 śrīdevy uvāca /
MBhT, 3, 2.1 śrīśaṅkara uvāca /
MBhT, 3, 5.2 saiva sākṣād guṇamayo nirguṇo jīva ucyate //
MBhT, 3, 17.1 śrīdevy uvāca /
MBhT, 3, 18.1 śrīśiva uvāca /
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 3, 30.1 śrīdevy uvāca /
MBhT, 3, 31.1 śrīśaṅkara uvāca /
MBhT, 3, 39.2 brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate //
MBhT, 4, 1.1 śrīcaṇḍikovāca /
MBhT, 4, 5.1 śrīcaṇḍikovāca /
MBhT, 4, 7.1 śrīśaṃkara uvāca /
MBhT, 4, 16.2 na vaktavyaṃ paśor agre prāṇānte parameśvari //
MBhT, 5, 1.1 śrīcaṇḍikovāca /
MBhT, 5, 2.1 śrīśaṃkara uvāca /
MBhT, 5, 3.1 varayet karmakartāraṃ vakṣyamāṇavidhānataḥ /
MBhT, 5, 4.1 ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ /
MBhT, 5, 16.1 śrīcaṇḍikovāca /
MBhT, 5, 17.1 śrīśaṃkara uvāca /
MBhT, 5, 27.1 śrīcaṇḍikovāca /
MBhT, 5, 28.1 śrīśaṃkara uvāca /
MBhT, 6, 1.1 śrīcaṇḍikovāca /
MBhT, 6, 4.1 śrīśaṃkara uvāca /
MBhT, 6, 6.1 śrīcaṇḍikovāca /
MBhT, 6, 8.1 śrīśaṃkara uvāca /
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 6, 21.1 śrīcaṇḍikovāca /
MBhT, 6, 22.1 śrīśaṃkara uvāca /
MBhT, 6, 51.1 māhātmyaṃ tasya pāṭhasya kiṃ vaktuṃ śakyate mayā /
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 52.1 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā /
MBhT, 7, 1.1 śrīśiva uvāca /
MBhT, 7, 3.1 śrīdevy uvāca /
MBhT, 7, 4.1 śrīśiva uvāca /
MBhT, 7, 4.3 pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ //
MBhT, 7, 12.1 śrīdevy uvāca /
MBhT, 7, 14.1 śrīśiva uvāca /
MBhT, 7, 25.1 śrīśaṅkara uvāca /
MBhT, 7, 48.1 śrīdevy uvāca /
MBhT, 7, 49.1 śrīśiva uvāca /
MBhT, 7, 57.1 śrīdevy uvāca /
MBhT, 7, 58.1 śrīśaṃkara uvāca /
MBhT, 7, 64.2 tato vedoktavidhinā saṃskāram ācaret sudhīḥ //
MBhT, 7, 65.1 śrīcaṇḍikovāca /
MBhT, 7, 66.1 śrīśiva uvāca /
MBhT, 8, 1.1 śrīdevy uvāca /
MBhT, 8, 4.1 śrīśiva uvāca /
MBhT, 8, 11.1 śrīdevy uvāca /
MBhT, 8, 12.1 śrīśiva uvāca /
MBhT, 8, 13.1 śrīdevy uvāca /
MBhT, 8, 14.1 śrīśiva uvāca /
MBhT, 8, 18.1 toḍaloktena vidhinā pratyekenāyutaṃ japet /
MBhT, 8, 26.2 varayet karmakartāraṃ yathoktavibhavāvadhi //
MBhT, 9, 1.1 śrīśiva uvāca /
MBhT, 9, 1.3 kartāraṃ varayed ādau yathoktavibhavāvadhi //
MBhT, 9, 15.1 homayed bilvapattreṇa yathoktena sureśvari /
MBhT, 9, 16.1 tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi /
MBhT, 9, 31.2 pūrvoktavidhinā mantrī caturguṇaṃ samācaret //
MBhT, 10, 1.1 śrīdevy uvāca /
MBhT, 10, 2.1 śrīśiva uvāca /
MBhT, 10, 5.1 śrīdevy uvāca /
MBhT, 10, 6.1 śrīśiva uvāca /
MBhT, 10, 8.1 śrīdevy uvāca /
MBhT, 10, 9.1 śrīśiva uvāca /
MBhT, 11, 1.1 śrīcaṇḍikovāca /
MBhT, 11, 3.1 śrīśaṅkara uvāca /
MBhT, 11, 8.2 āgamoktena vidhinā kuryāt tatra kuśaṇḍikām //
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 37.1 śrīcaṇḍikovāca /
MBhT, 11, 38.1 śrīśaṃkara uvāca /
MBhT, 12, 1.1 śrīśaṃkara uvāca /
MBhT, 12, 36.1 śrīcaṇḍikovāca /
MBhT, 12, 37.1 śrīśaṃkara uvāca /
MBhT, 12, 41.1 śrīcaṇḍikovāca /
MBhT, 12, 42.1 śrīśaṃkara uvāca /
MBhT, 12, 50.1 śrīcaṇḍikovāca /
MBhT, 12, 51.1 śrīśaṃkara uvāca /
MBhT, 12, 56.2 uktamārgeṇa deveśi japel lakṣacatuṣṭayam //
MBhT, 12, 60.2 uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam //
MBhT, 12, 62.1 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret /
MBhT, 12, 63.1 śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā /
MBhT, 13, 1.1 śrīcaṇḍikovāca /
MBhT, 13, 2.1 śrīśaṃkara uvāca /
MBhT, 14, 1.1 śrīcaṇḍikovāca /
MBhT, 14, 3.1 śrīśaṃkara uvāca /
MBhT, 14, 11.1 śrīcaṇḍikovāca /
MBhT, 14, 12.1 śrīśaṃkara uvāca /
MBhT, 14, 33.1 śrīcaṇḍikovāca /
MBhT, 14, 34.1 śrīśaṃkara uvāca /