Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 20.1 tathā coktam /
Hitop, 0, 27.1 yac cocyate /
Hitop, 0, 37.1 tathā coktam /
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 0, 41.1 uktaṃ ca /
Hitop, 0, 44.2 rājā savinayaṃ punar uvāca /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 2.2 rājaputrair uktamārya kathyatām /
Hitop, 1, 2.3 viṣṇuśarmovāca śṛṇuta yūyam /
Hitop, 1, 3.1 rājaputrā ūcuḥ katham etat /
Hitop, 1, 3.10 ity uktvā tad anusaraṇakrameṇa vyākulaś calati /
Hitop, 1, 6.1 kapotā ūcuḥ /
Hitop, 1, 7.2 tathā coktam /
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 8.11 uktaṃ ca /
Hitop, 1, 15.3 tathā coktam /
Hitop, 1, 17.5 ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat /
Hitop, 1, 19.3 tathā coktam /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 25.1 yathā coktam /
Hitop, 1, 30.1 tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ /
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 38.3 citragrīva uvāca /
Hitop, 1, 39.5 citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase /
Hitop, 1, 40.1 atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat /
Hitop, 1, 40.2 citragrīva uvāca sakhe asmākaṃ prāktanajanmakarmaṇaḥ phalam etat /
Hitop, 1, 42.2 tatra citragrīva uvāca mitra mā maivaṃ kuru /
Hitop, 1, 42.9 citragrīva uvācāstv evam /
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 50.3 evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni /
Hitop, 1, 56.7 mṛgeṇoktaṃ kas tvam /
Hitop, 1, 56.12 mṛgeṇoktamevam astu /
Hitop, 1, 56.18 tathā coktam /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 73.1 kākena uktamevam astu /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 75.5 tathā coktam /
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 1, 84.2 tam avalokya kākenoktam /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 84.10 tathā coktam /
Hitop, 1, 88.3 tathā coktam /
Hitop, 1, 89.4 uktaṃ caitat /
Hitop, 1, 98.3 tathā coktam /
Hitop, 1, 103.2 ity uktvā hiraṇyako maitryaṃ vidhāya bhojanaviśeṣair vāyasaṃ saṃtoṣya vivaraṃ praviṣṭaḥ /
Hitop, 1, 106.1 hiraṇyako brūte mitra kva gantavyam tathā coktam /
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 1, 117.1 cūḍākarṇenoktam /
Hitop, 1, 117.4 kṣaṇaṃ vicintya parivrājakenoktam /
Hitop, 1, 118.3 tatas tenoktam /
Hitop, 1, 124.2 tathā coktam /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 134.2 tathā coktam /
Hitop, 1, 148.1 manthara uvāca /
Hitop, 1, 152.1 tathā coktam /
Hitop, 1, 156.1 tathā coktam /
Hitop, 1, 157.1 uktaṃ ca /
Hitop, 1, 158.9 tathā coktam /
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 1, 186.4 mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ /
Hitop, 1, 186.9 kākamṛgāv api uktavantau mitra evam astu /
Hitop, 1, 188.7 anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru /
Hitop, 1, 192.2 ity uktvā utthāya calitaḥ /
Hitop, 1, 192.4 hastinoktam /
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 1, 192.10 tathā coktam /
Hitop, 1, 200.2 tāv ūcatuḥ satvaraṃ yathākāryam upadiśa /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 1, 201.5 viṣṇuśarmovāca /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 1.3 viṣṇuśarmovāca suhṛdbhedaṃ tāvac chṛṇuta /
Hitop, 2, 2.1 rājaputrair uktaṃ katham etat /
Hitop, 2, 8.1 tathā coktam /
Hitop, 2, 9.6 tathā coktam /
Hitop, 2, 19.3 tathā coktam /
Hitop, 2, 35.1 ity uktvātīva cītkāraśabdaṃ kṛtavān /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 40.1 tathā coktam /
Hitop, 2, 59.1 karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān /
Hitop, 2, 63.1 karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi /
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 79.2 bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ /
Hitop, 2, 80.5 ucyatām /
Hitop, 2, 80.7 piṅgalako 'vadadbhadram uktaṃ tvayā /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 86.2 tathā coktam /
Hitop, 2, 89.9 tathā coktam /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 2, 90.31 tathā coktam /
Hitop, 2, 94.3 moṣaṇaṃ dūrasaṃsthānāṃ kośavyasanam ucyate //
Hitop, 2, 110.9 tathā coktam /
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 111.5 rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ /
Hitop, 2, 111.20 tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam /
Hitop, 2, 111.29 tathā coktam /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 112.8 dūtyoktam paśya mām /
Hitop, 2, 112.14 atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī /
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 2, 115.4 tathā coktam /
Hitop, 2, 119.5 tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha /
Hitop, 2, 119.12 tathā coktam /
Hitop, 2, 120.5 tathā coktam /
Hitop, 2, 123.7 tataḥ siṃhenoktam yady etad abhimataṃ bhavatāṃ tarhi bhavatu tat /
Hitop, 2, 124.2 tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 127.1 piṅgalakaḥ sādaram āha atha bhavān kiṃ vaktum icchati /
Hitop, 2, 141.1 tathā coktam /
Hitop, 2, 144.1 tathā coktam /
Hitop, 2, 145.4 tathā hy uktam /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 2, 152.13 evam uktvā saṃjīvakasamīpaṃ gataḥ /
Hitop, 2, 152.15 saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te /
Hitop, 2, 154.1 saṃjīvakenoktaṃ sakhe brūhi kim etat /
Hitop, 2, 156.1 ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ /
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 2, 156.9 saṃjīvakaḥ kṣaṇaṃ vimṛśyāha svagataṃ suṣṭhu khalv idam ucyate /
Hitop, 2, 169.2 tathā coktam /
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 2, 175.3 viṣṇuśarmovāca suhṛdbhedaḥ śrutas tāvad bhavadbhiḥ /
Hitop, 2, 175.4 rājaputrā ūcuḥ bhavatprasādācchrutaḥ /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Hitop, 3, 2.1 rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati /
Hitop, 3, 4.3 rājovāca dīrghamukha daśāntarād āgato 'si /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 4.20 tathā coktam /
Hitop, 3, 6.1 rājovāca katham etat /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 7.5 rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 16.5 yūthapatir āha kāryam ucyatām /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.7 dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha /
Hitop, 3, 17.9 uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ /
Hitop, 3, 17.12 ity uktvā prasthāpitaḥ /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Hitop, 3, 17.20 te ūcuḥ hiraṇyagarbhanāmno rājahaṃsasyānucaraḥ karpūradvīpād āgataḥ /
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Hitop, 3, 19.1 atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva /
Hitop, 3, 19.3 tato rājñāpy uktamevam eva /
Hitop, 3, 20.1 tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati /
Hitop, 3, 20.4 mayoktaṃ saṅgrāma eva /
Hitop, 3, 20.5 rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru /
Hitop, 3, 20.6 tadā mayoktam svadūto 'pi prasthāpyatām /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 22.6 tathā coktam /
Hitop, 3, 24.1 rājovāca katham etat /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 24.23 śukenoktamastv evam /
Hitop, 3, 24.25 durjanair ucyamānāni saṃmatāni priyāṇy api /
Hitop, 3, 26.1 rājñoktam katham etat /
Hitop, 3, 26.6 tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.11 atha tayoktamanabhijño 'si /
Hitop, 3, 37.3 tathā coktaṃ /
Hitop, 3, 40.1 rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ /
Hitop, 3, 40.3 atrāntare pratīhāraḥ praviśya praṇamyovāca deva jambūdvīpād āgato dvāri śukas tiṣṭhati /
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 60.1 rājovāca katham etat /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.11 śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti /
Hitop, 3, 61.3 tathā coktam /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 66.12 tathā coktam /
Hitop, 3, 70.5 tathā coktam /
Hitop, 3, 87.1 tathā coktam /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.7 śūdraka uvāca kiṃ te vartanam /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 3, 102.25 tadā tenoktaṃ deva ahaṃ vīravaraḥ /
Hitop, 3, 102.26 rājovāca krandanānusaraṇaṃ kriyatām /
Hitop, 3, 102.27 vīravaro 'pi yathājñāpayati devaḥ ity uktvā calitaḥ /
Hitop, 3, 102.33 striyoktamaham etasya śūdrakasya rājalakṣmīḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 102.39 ity uktvādṛśyābhavat /
Hitop, 3, 102.42 vīravaras tat sarvaṃ lakṣmīvacanam uktavān /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 103.6 ity uktvā putrasya śiraś cicheda /
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 104.11 ity uktvā devy adṛśyābhavat /
Hitop, 3, 109.3 tathā coktam /
Hitop, 3, 110.2 tathā coktam /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 119.3 tathā coktam /
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 128.6 tathā coktam /
Hitop, 3, 132.2 tathā coktam /
Hitop, 3, 138.2 aparedyuś citravarṇo rājā gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya /
Hitop, 3, 139.3 aguptaṃ bhīruyodhaṃ ca durgavyasanam ucyate //
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 149.1 viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ /
Hitop, 3, 149.2 tathā coktam /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 2.1 rājaputrā ūcuḥ katham etat /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.7 tathā coktam /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 6.13 yathā coktam /
Hitop, 4, 7.1 tāv ūcatuḥ katham etat /
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Hitop, 4, 7.6 ity uktvā sa hradāntaraṃ gataḥ /
Hitop, 4, 7.8 tathā coktam /
Hitop, 4, 9.5 tathā coktam /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 10.5 tato yadbhaviṣyeṇoktam /
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 12.18 na kimapi mayā vaktavyam /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 13.2 tathā coktam /
Hitop, 4, 14.3 praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam /
Hitop, 4, 15.2 tathā coktam /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 16.15 tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ /
Hitop, 4, 18.7 bakenoktaṃ matsyā mama jīvanahetavaḥ /
Hitop, 4, 18.12 tathā coktam /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 19.6 anantaraṃ kulīras tam uvāca bho baka mām api tatra naya /
Hitop, 4, 22.12 tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa /
Hitop, 4, 25.3 nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ //
Hitop, 4, 27.1 rājovāca katham etat /
Hitop, 4, 27.4 tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.7 tathā coktam /
Hitop, 4, 56.1 yathā coktam /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 59.2 tathā coktam /
Hitop, 4, 60.1 rājovāca katham etat /
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Hitop, 4, 60.8 athāntarasthitenānyena dhūrtena tathaivoktam /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 63.2 siṃhenoktamāhārārthaṃ kiṃcit prāptam /
Hitop, 4, 63.3 tair uktam deva yatnād api prāptaṃ kiṃcit /
Hitop, 4, 63.4 siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ /
Hitop, 4, 63.6 siṃhenoktamatrāhāraḥ kaḥ svādhīnaḥ /
Hitop, 4, 65.5 atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Hitop, 4, 66.2 jambukenāpi tathoktam /
Hitop, 4, 66.3 tataḥ siṃhenoktaṃ maivam /
Hitop, 4, 66.4 atha vyāghreṇoktaṃ maddehena jīvatu svāmī /
Hitop, 4, 66.5 siṃhenoktaṃ na kadācid evam ucitam /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 67.1 tathā coktam /
Hitop, 4, 68.10 tathā coktam /
Hitop, 4, 93.1 uktaṃ ca /
Hitop, 4, 99.9 tataḥ gṛhīto 'yaṃ mahāprasāda ity uktvā kramaśo maṇḍūkān khāditavān /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Hitop, 4, 99.18 śukaḥ pūrvoktaṃ kathayati /
Hitop, 4, 99.19 gṛdhraḥ svagatam uvāca sādhu re cakravāka mantrin sādhu /
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 114.4 tad apy ucyatām /
Hitop, 4, 118.2 sampradānād bhavati ya upahāraḥ sa ucyate //
Hitop, 4, 123.2 iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate //
Hitop, 4, 125.2 susaṃhitaprayāṇas tu sandhiḥ saṃyoga ucyate //
Hitop, 4, 131.1 bhuvāṃ sāravatīnāṃ tu dānād ucchinna ucyate /
Hitop, 4, 136.3 dūradarśī brūte āḥ kim evam ucyate /
Hitop, 4, 141.9 viṣṇuśarmenoktam aparaṃ kiṃ kathayāmi tad ucyatām /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Hitop, 4, 141.12 viṣṇuśarmovāca yadyapy evaṃ tathāpy aparam apīdam astu /