Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 14.1 saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate /
KāSū, 1, 3, 15.2 tasyāḥ prayogān anvavetya sāṃprayogike vakṣyāmaḥ /
KāSū, 1, 5, 19.5 tāṃstūbhayor api guṇāguṇān vaiśike vakṣyāmaḥ //
KāSū, 2, 6, 46.1 puruṣopasṛptakāni puruṣāyite vakṣyāmaḥ //
KāSū, 2, 7, 21.1 pāruṣyaṃ rabhasatvaṃ ca pauruṣaṃ teja ucyate /
KāSū, 2, 8, 4.1 tāni ca vakṣyāmaḥ //
KāSū, 2, 10, 1.11 vijane ca yathoktair āliṅganādibhir enām uddharṣayet /
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 2, 16.4 sā tu parihāsārtham idam anayoktam iti cānuktam api brūyāt /
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 3, 4.1 tān iṅgitākārān vakṣyāmaḥ //
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 3, 4, 21.2 yathā pāradārike vakṣyāmaḥ //
KāSū, 4, 2, 60.1 tāsāṃ yathoktakakṣāṇi sthānāni //
KāSū, 5, 4, 1.8 etenaiva vaḍavāhastinīviṣayaścoktaḥ //
KāSū, 5, 4, 4.12 pūrvapravṛttaṃ ca tatsaṃdarśanaṃ kathābhiyogaṃ ca svayam akathayantī tayocyamānam ākāṅkṣati /
KāSū, 6, 2, 8.1 tad etan nirdarśanārthaṃ dattakaśāsanād uktam /
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
KāSū, 7, 1, 1.17 teṣāṃ yathoktadāyināṃ mātā pāṇiṃ grāhayet /
KāSū, 7, 2, 52.1 adhikāravaśād uktā ye citrā rāgavardhanāḥ /