Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 87, 1.3 ubhayor dhāvato rājan sūryācandramasor iva //
MBh, 1, 162, 1.4 prāskhalaccāsakṛd rājā punar utthāya dhāvati /
MBh, 1, 162, 1.5 dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ /
MBh, 3, 60, 18.2 hā hā rājann iti muhur itaś cetaś ca dhāvati //
MBh, 3, 62, 8.2 vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt /
MBh, 3, 176, 50.1 dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ /
MBh, 3, 256, 2.1 taṃ bhīmaseno dhāvantam avatīrya rathād balī /
MBh, 3, 282, 4.2 sāvitrīsahito 'bhyeti satyavān ityadhāvatām //
MBh, 3, 282, 5.2 kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ //
MBh, 4, 36, 27.3 tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ /
MBh, 4, 36, 28.1 vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā /
MBh, 4, 36, 35.2 taṃ nūnam eṣa dhāvantaṃ jighṛkṣati dhanaṃjayaḥ //
MBh, 5, 42, 11.2 gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ //
MBh, 6, 44, 15.1 pragṛhītaiḥ susaṃrabdhā dhāvamānāstatastataḥ /
MBh, 6, 50, 57.1 muhur utpatato dikṣu dhāvataśca yaśasvinaḥ /
MBh, 6, 50, 79.2 mārgān bahūn vicaratā dhāvatā ca tatastataḥ /
MBh, 6, 51, 24.1 virathā rathinaścānye dhāvamānāḥ samantataḥ /
MBh, 6, 52, 21.1 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak /
MBh, 6, 53, 24.2 pratyadṛśyanta rathino dhāvamānāḥ samantataḥ //
MBh, 6, 55, 35.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 55, 38.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 68, 27.2 tena tenaiva dhāvanti manomārutaraṃhasaḥ //
MBh, 6, 68, 29.1 abhidravata gṛhṇīta hayān yacchata dhāvata /
MBh, 6, 102, 25.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 102, 28.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 7, 31, 23.2 hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi //
MBh, 7, 89, 13.2 vāhanair api dhāvadbhir vāyuvegavikampitam //
MBh, 7, 89, 34.2 dhāvamānān raṇe vyagrānmanye śocanti putrakāḥ //
MBh, 7, 89, 36.1 pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃśca sarvaśaḥ /
MBh, 7, 90, 48.2 itaścetaśca dhāvanto naiva cakrur dhṛtiṃ raṇe //
MBh, 7, 93, 30.1 abhidravata gṛhṇīta hayān droṇasya dhāvata /
MBh, 7, 97, 50.2 paśya yodhān raṇe bhinnān dhāvamānāṃstatastataḥ //
MBh, 7, 130, 36.2 visaṃjñāvāhayan vāhānna ca dvau saha dhāvataḥ //
MBh, 7, 134, 17.1 tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān /
MBh, 7, 138, 5.2 ahanyanta mahārāja dhāvamānāśca saṃyuge //
MBh, 7, 144, 35.1 dhāvatāṃ dravatāṃ caiva punar āvartatām api /
MBh, 7, 148, 12.1 dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe /
MBh, 7, 148, 14.1 nājñāsiṣur dhāvamānā bahavaśca mahārathāḥ /
MBh, 7, 148, 16.1 api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ /
MBh, 7, 165, 83.2 prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ //
MBh, 8, 17, 112.1 vihīnān rathinas tatra dhāvamānān samantataḥ /
MBh, 8, 17, 114.2 padātīn anvapaśyāma dhāvamānān samantataḥ //
MBh, 8, 36, 23.1 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata /
MBh, 8, 36, 35.3 dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā //
MBh, 8, 39, 24.2 tatra tatraiva dhāvantaḥ samadṛśyanta bhārata //
MBh, 8, 40, 80.1 ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ /
MBh, 8, 43, 30.1 asau dhāvati rādheyo bhīmasenarathaṃ prati /
MBh, 8, 45, 42.2 dhāvatāṃ ca diśo rājan vitrastānāṃ samantataḥ /
MBh, 8, 59, 18.1 aśvārohā mahārāja dhāvamānās tatas tataḥ /
MBh, 9, 18, 10.2 dhāvantaścāpyadṛśyanta śvasamānāḥ śarāturāḥ //
MBh, 9, 21, 39.2 pravātenoddhataṃ rājan dhāvadbhiścāśvasādibhiḥ //
MBh, 9, 22, 18.2 dhāvamāneṣu yodheṣu jayagṛddhiṣu māriṣa //
MBh, 9, 24, 30.2 dhāvamānān apaśyāma kuñjarān parvatopamān //
MBh, 10, 7, 33.1 dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ /
MBh, 10, 8, 118.3 dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ //
MBh, 11, 2, 22.2 anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram //
MBh, 11, 7, 14.1 teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati /
MBh, 11, 9, 14.1 vilapantyo rudantyaśca dhāvamānāstatastataḥ /
MBh, 11, 22, 16.2 śiro bhartur anāsādya dhāvamānām itastataḥ //
MBh, 12, 99, 45.2 tvaramāṇā hi dhāvanti mama bhartā bhaved iti //
MBh, 12, 174, 8.1 suśīghram api dhāvantaṃ vidhānam anudhāvati /
MBh, 12, 217, 51.2 yo dhāvatā na hātavyastiṣṭhann api na hīyate /
MBh, 12, 308, 123.1 tasyāpyevamprabhāvasya sadaśvasyeva dhāvataḥ /
MBh, 12, 309, 8.2 jīvite śiṣyamāṇe ca kim utthāya na dhāvasi //
MBh, 13, 12, 8.1 itaścetaśca vai dhāvañ śramatṛṣṇārdito nṛpaḥ /
MBh, 13, 61, 27.1 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjantyuta /
MBh, 13, 104, 20.2 dhāvamānaṃ susaṃrabdhaṃ paśya māṃ rajasānvitam //
MBh, 13, 118, 7.2 dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani //
MBh, 13, 118, 9.2 kva dhāvasi tad ācakṣva kutaste bhayam āgatam //
MBh, 13, 144, 32.1 tam utpathena dhāvantam anvadhāvaṃ dvijottamam /
MBh, 14, 22, 27.2 bubhukṣayā pīḍyamāno viṣayān eva dhāvasi //
MBh, 14, 31, 8.2 tṛṣṇārta iva nimnāni dhāvamāno na budhyate //
MBh, 14, 77, 19.1 teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām /