Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2861
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
etasminneva kāle tu dyumatseno mahāvane / (1.2) Par.?
labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha // (1.3) Par.?
sa sarvān āśramān gatvā śaibyayā saha bhāryayā / (2.1) Par.?
putrahetoḥ parām ārtiṃ jagāma manujarṣabha // (2.2) Par.?
tāvāśramān nadīścaiva vanāni ca sarāṃsi ca / (3.1) Par.?
tāṃstān deśān vicinvantau dampatī parijagmatuḥ // (3.2) Par.?
śrutvā śabdaṃ tu yat kiṃcid unmukhau sutaśaṅkayā / (4.1) Par.?
sāvitrīsahito 'bhyeti satyavān ityadhāvatām // (4.2) Par.?
bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ / (5.1) Par.?
kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ // (5.2) Par.?
tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ / (6.1) Par.?
parivārya samāśvāsya samānītau svam āśramam // (6.2) Par.?
tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ / (7.1) Par.?
āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ // (7.2) Par.?
tatastau punar āśvastau vṛddhau putradidṛkṣayā / (8.1) Par.?
bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau // (8.2) Par.?
punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau / (9.1) Par.?
hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām // (9.2) Par.?
suvarcā uvāca / (10.1) Par.?
yathāsya bhāryā sāvitrī tapasā ca damena ca / (10.2) Par.?
ācāreṇa ca saṃyuktā tathā jīvati satyavān // (10.3) Par.?
gautama uvāca / (11.1) Par.?
vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat / (11.2) Par.?
kaumāraṃ brahmacaryaṃ me guravo 'gniś ca toṣitāḥ // (11.3) Par.?
samāhitena cīrṇāni sarvāṇyeva vratāni me / (12.1) Par.?
vāyubhakṣopavāsaśca kuśalāni ca yāni me // (12.2) Par.?
anena tapasā vedmi sarvaṃ paricikīrṣitam / (13.1) Par.?
satyam etan nibodha tvaṃ dhriyate satyavān iti // (13.2) Par.?
śiṣya uvāca / (14.1) Par.?
upādhyāyasya me vaktrād yathā vākyaṃ viniḥsṛtam / (14.2) Par.?
naitajjātu bhaven mithyā tathā jīvati satyavān // (14.3) Par.?
ṛṣaya ūcuḥ / (15.1) Par.?
yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ / (15.2) Par.?
avaidhavyakarair yuktā tathā jīvati satyavān // (15.3) Par.?
bhāradvāja uvāca / (16.1) Par.?
yathāsya bhāryā sāvitrī tapasā ca damena ca / (16.2) Par.?
ācāreṇa ca saṃyuktā tathā jīvati satyavān // (16.3) Par.?
dālbhya uvāca / (17.1) Par.?
yathā dṛṣṭiḥ pravṛttā te sāvitryāś ca yathā vratam / (17.2) Par.?
gatāhāram akṛtvā ca tathā jīvati satyavān // (17.3) Par.?
māṇḍavya uvāca / (18.1) Par.?
yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ / (18.2) Par.?
pārthivī ca pravṛttis te tathā jīvati satyavān // (18.3) Par.?
dhaumya uvāca / (19.1) Par.?
sarvair guṇair upetas te yathā putro janapriyaḥ / (19.2) Par.?
dīrghāyur lakṣaṇopetas tathā jīvati satyavān // (19.3) Par.?
mārkaṇḍeya uvāca / (20.1) Par.?
evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ / (20.2) Par.?
tāṃs tān vigaṇayann arthān avasthita ivābhavat // (20.3) Par.?
tato muhūrtāt sāvitrī bhartrā satyavatā saha / (21.1) Par.?
ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha // (21.2) Par.?
brāhmaṇā ūcuḥ / (22.1) Par.?
putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca / (22.2) Par.?
sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate // (22.3) Par.?
samāgamena putrasya sāvitryā darśanena ca / (23.1) Par.?
cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase // (23.2) Par.?
sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ / (24.1) Par.?
bhūyo bhūyaśca vṛddhis te kṣipram eva bhaviṣyati // (24.2) Par.?
mārkaṇḍeya uvāca / (25.1) Par.?
tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi / (25.2) Par.?
upāsāṃcakrire pārtha dyumatsenaṃ mahīpatim // (25.3) Par.?
śaibyā ca satyavāṃścaiva sāvitrī caikataḥ sthitāḥ / (26.1) Par.?
sarvais tair abhyanujñātā viśokāḥ samupāviśan // (26.2) Par.?
tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ / (27.1) Par.?
jātakautūhalāḥ pārtha papracchur nṛpateḥ sutam // (27.2) Par.?
prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho / (28.1) Par.?
virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat // (28.2) Par.?
saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja / (29.1) Par.?
nākasmād iti jānīmastat sarvaṃ vaktum arhasi // (29.2) Par.?
satyavān uvāca / (30.1) Par.?
pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ / (30.2) Par.?
atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ // (30.3) Par.?
suptaś cāhaṃ vedanayā ciram ityupalakṣaye / (31.1) Par.?
tāvat kālaṃ ca na mayā suptapūrvaṃ kadācana // (31.2) Par.?
sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti / (32.1) Par.?
ato virātrāgamanaṃ nānyad astīha kāraṇam // (32.2) Par.?
gautama uvāca / (33.1) Par.?
akasmāccakṣuṣaḥ prāptir dyumatsenasya te pituḥ / (33.2) Par.?
nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati // (33.3) Par.?
śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram / (34.1) Par.?
tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā // (34.2) Par.?
tvam atra hetuṃ jānīṣe tasmāt satyaṃ nirucyatām / (35.1) Par.?
rahasyaṃ yadi te nāsti kiṃcid atra vadasva naḥ // (35.2) Par.?
sāvitryuvāca / (36.1) Par.?
evam etad yathā vettha saṃkalpo nānyathā hi vaḥ / (36.2) Par.?
na ca kiṃcid rahasyaṃ me śrūyatāṃ tathyam atra yat // (36.3) Par.?
mṛtyur me bhartur ākhyāto nāradena mahātmanā / (37.1) Par.?
sa cādya divasaḥ prāptas tato nainaṃ jahāmyaham // (37.2) Par.?
suptaṃ cainaṃ yamaḥ sākṣād upāgacchat sakiṃkaraḥ / (38.1) Par.?
sa enam anayad baddhvā diśaṃ pitṛniṣevitām // (38.2) Par.?
astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum / (39.1) Par.?
pañca vai tena me dattā varāḥ śṛṇuta tān mama // (39.2) Par.?
cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me / (40.1) Par.?
labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam // (40.2) Par.?
caturvarṣaśatāyur me bhartā labdhaś ca satyavān / (41.1) Par.?
bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam // (41.2) Par.?
etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ / (42.1) Par.?
yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama // (42.2) Par.?
ṛṣaya ūcuḥ / (43.1) Par.?
nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade / (43.2) Par.?
tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā // (43.3) Par.?
mārkaṇḍeya uvāca / (44.1) Par.?
tathā praśasya hyabhipūjya caiva te varastriyaṃ tām ṛṣayaḥ samāgatāḥ / (44.2) Par.?
narendram āmantrya saputram añjasā śivena jagmur muditāḥ svam ālayam // (44.3) Par.?
Duration=0.20106792449951 secs.