Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 20.2 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //
RCūM, 3, 33.1 nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /
RCūM, 4, 9.2 peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //
RCūM, 4, 34.2 tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //
RCūM, 4, 39.2 mūṣākaṇṭhamanuprāptair ekakoliśikho mataḥ //
RCūM, 4, 54.1 drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /
RCūM, 4, 74.1 dalair vā varṇikāhrāso bhañjinī vādibhirmatā /
RCūM, 4, 75.1 dināni katicit sthitvā yātyasau palikā matā /
RCūM, 4, 76.2 sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //
RCūM, 4, 90.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RCūM, 4, 98.1 rasasya vadane grāsakṣepaṇaṃ cāraṇā matā /
RCūM, 5, 47.1 ghaṭayantramiti proktaṃ tadāpyāyanake matam /
RCūM, 5, 124.2 sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /
RCūM, 8, 6.2 śvetādriparṇikā ceti sarpākṣyādigaṇo mataḥ //
RCūM, 8, 37.2 pravālasadṛśīcchāyā mahāvīreti sā matā //
RCūM, 8, 40.2 phalapuṣpādihīnā ca hemavallīti sā matā //
RCūM, 9, 28.1 kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ /
RCūM, 9, 30.2 durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //
RCūM, 10, 4.1 pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /
RCūM, 10, 87.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RCūM, 10, 147.3 mahāraseṣu sarveṣu tāpyameva varaṃ matam //
RCūM, 11, 49.1 saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /
RCūM, 11, 51.2 nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /
RCūM, 11, 55.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
RCūM, 11, 69.2 tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //
RCūM, 11, 91.1 boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ /
RCūM, 11, 92.2 saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //
RCūM, 11, 97.3 viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //
RCūM, 12, 10.2 puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //
RCūM, 12, 11.2 snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam //
RCūM, 12, 14.2 masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //
RCūM, 12, 27.2 sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
RCūM, 14, 26.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /
RCūM, 14, 85.2 lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //
RCūM, 14, 89.2 satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //
RCūM, 14, 128.1 aviśodhitalohānāṃ viṣavadvamanaṃ matam /
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RCūM, 14, 161.2 saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /
RCūM, 14, 161.3 evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //
RCūM, 15, 19.1 dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /
RCūM, 15, 33.2 ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //
RCūM, 15, 34.2 nirodho niyamaśceti śuciḥ saptavidhā matā /
RCūM, 15, 55.2 ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //
RCūM, 15, 69.2 pātanā śodhayedyasmānmahāśuddharaso mataḥ //
RCūM, 16, 34.2 ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //