Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
madhuratraya
ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / (1.1) Par.?
mūtravargaḥ
mūtrāṇi hastikarabhamahiṣīkharavājinām // (1.2) Par.?
go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / (2.1) Par.?
pañcamṛttikā
iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // (2.2) Par.?
rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ / (3.1) Par.?
kṣāratraya
ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ // (3.2) Par.?
kṣāravargaḥ
palāśakadalīśigrutilāpāmārgamokṣakāḥ / (4.1) Par.?
mūlakas tintiḍībodhiraktarājagiris tathā // (4.2) Par.?
kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / (5.1) Par.?
kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ // (5.2) Par.?
ratnādijāraṇaścāpi sarvalohādijāraṇaḥ / (6.1) Par.?
amlavargaḥ
amlavetasajambīranimbukaṃ rājanimbukam // (6.2) Par.?
badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā / (7.1) Par.?
caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam // (7.2) Par.?
karamardaṃ ca kolāmlamamlavargo'yamucyate / (8.1) Par.?
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // (8.2) Par.?
lavaṇavargaḥ
sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / (9.1) Par.?
sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca // (9.2) Par.?
lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ / (10.1) Par.?
drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi // (10.2) Par.?
viṣavargaḥ
śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam / (11.1) Par.?
pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // (11.2) Par.?
viṣavarga:: medic. properties
rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / (12.1) Par.?
ayuktyā sevitaścāyaṃ mārayatyeva niścitam // (12.2) Par.?
upaviṣavargaḥ
lāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā / (13.1) Par.?
nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // (13.2) Par.?
upaviṣa:: medic. properties
dīpanaḥ pācano bhedī rase kvāpi ca yujyate / (14.1) Par.?
viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // (14.2) Par.?
tailavargaḥ
tilātasīkusumbhānāṃ nimbasya karajasya ca / (15.1) Par.?
rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // (15.2) Par.?
madhūkasya ca tailaiśca tailavargo rase hitaḥ / (16.1) Par.?
dugdhavargaḥ
hastyaśvavanitādhenugardabhīchāgikāvikāḥ // (16.2) Par.?
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ / (17.1) Par.?
dugdhikā snuggaṇaṃ caitattathaivottamakarṇikā // (17.2) Par.?
eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu / (18.1) Par.?
pittavargaḥ
mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ // (18.2) Par.?
kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ / (19.1) Par.?
proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // (19.2) Par.?
vasāvargaḥ
bhekakūrmavarāhāhinaramāṃsasamutthayā / (20.1) Par.?
vasayā ca vasāvargo rasakarmaṇi śasyate // (20.2) Par.?
viḍgaṇaḥ
pārāvatasya cāṣasya kapotasya kalāpinaḥ / (21.1) Par.?
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ // (21.2) Par.?
śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu / (22.1) Par.?
raktavargaḥ
kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam // (22.2) Par.?
adrī ca bandhujīvaṃ ca tathā karpūragandhinī / (23.1) Par.?
mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // (23.2) Par.?
pītavargaḥ
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / (24.1) Par.?
pītavargo'yamuddiṣṭo rasarājasya karmaṇi // (24.2) Par.?
śvetavargaḥ
tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā / (25.1) Par.?
sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ // (25.2) Par.?
kṛṣṇavargaḥ
kadalī krūravallī ca triphalā nīlikā nalaḥ / (26.1) Par.?
paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // (26.2) Par.?
raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / (27.1) Par.?
bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu // (27.2) Par.?
śodhanīyagaṇaḥ
kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / (28.1) Par.?
sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ / (28.2) Par.?
kāpālikāgaṇadhvaṃsī rasavādibhirucyate // (28.3) Par.?
mṛdukaravargaḥ
mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / (29.1) Par.?
śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // (29.2) Par.?
drāvakavargaḥ
guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / (30.1) Par.?
durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // (30.2) Par.?
kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / (31.1) Par.?
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // (31.2) Par.?
Duration=0.17232513427734 secs.