Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 36.2 matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ //
BCar, 1, 77.2 dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam //
BCar, 1, 78.2 evaṃvidho 'yaṃ tanayo mameti mene sa hi svāmapi sāravattām //
BCar, 1, 80.2 sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma //
BCar, 2, 39.2 śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat //
BCar, 3, 4.2 mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ //
BCar, 3, 13.2 didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ //
BCar, 3, 25.2 tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca //
BCar, 3, 49.1 śrutvā nimittaṃ tu nivartanasya saṃtyaktamātmānamanena mene /
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
BCar, 4, 4.1 taṃ hi tā menire nāryaḥ kāmo vigrahavāniti /
BCar, 4, 20.2 daśa varṣāṇyaharmene ghṛtācyāpsarasā hṛtaḥ //
BCar, 4, 84.2 atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase //
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 4, 91.1 māhātmyaṃ na ca tanmanye yatra sāmānyataḥ kṣayaḥ /
BCar, 6, 47.2 saṃyogo viprayogaśca tathā me prāṇināṃ mataḥ //
BCar, 7, 34.2 sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma //
BCar, 8, 19.2 yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire //
BCar, 11, 19.1 āsvādamalpaṃ viṣayeṣu matvā saṃyojanotkarṣamatṛptimeva /
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 12, 8.1 idaṃ me matamāścaryaṃ nave vayasi yadbhavān /
BCar, 12, 13.2 tvaddarśanamahaṃ manye titīrṣuriva ca plavam //
BCar, 12, 14.1 tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase /
BCar, 12, 25.2 anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā //
BCar, 12, 25.2 anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā //
BCar, 12, 70.2 manye prasavadharmāṇaṃ bījadharmāṇameva ca //
BCar, 12, 72.2 rohati pratyayaistaistaistadvatso 'pi mato mama //
BCar, 12, 82.2 tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām //
BCar, 13, 52.2 sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā //