Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ / (1.1) Par.?
sarvārthasiddho vapuṣābhibhūya tamāśramaṃ siddha iva prapede // (1.2) Par.?
sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavatpraviṣṭaḥ / (2.1) Par.?
lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra // (2.2) Par.?
sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ / (3.1) Par.?
tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ // (3.2) Par.?
viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ / (4.1) Par.?
tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ // (4.2) Par.?
hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ / (5.1) Par.?
śaṣpāṇi hitvābhimukhāśca tasthurmṛgāścalākṣā mṛgacāriṇaśca // (5.2) Par.?
dṛṣṭvā tamikṣvākukulapradīpaṃ jvalantamudyantamivāṃśumantam / (6.1) Par.?
kṛte 'pi dohe janitapramodāḥ prasusruvurhomaduhaśca gāvaḥ // (6.2) Par.?
kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto vā / (7.1) Par.?
ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām // (7.2) Par.?
lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya / (8.1) Par.?
sa dyotayāmāsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya ivāvatīrṇaḥ // (8.2) Par.?
tataḥ sa tairāśramibhiryathāvadabhyarcitaścopanimantritaśca / (9.1) Par.?
pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho'mbudharopamena // (9.2) Par.?
kīrṇaṃ tathā puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ / (10.1) Par.?
tamāśramaṃ so 'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ // (10.2) Par.?
tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām / (11.1) Par.?
tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe // (11.2) Par.?
tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne / (12.1) Par.?
tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ // (12.2) Par.?
tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya / (13.1) Par.?
krameṇa tasmai kathayāṃcakāra tapoviśeṣāṃstapasaḥ phalaṃ ca // (13.2) Par.?
agrāmyamannaṃ salile prarūḍhaṃ parṇāni toyaṃ phalamūlameva / (14.1) Par.?
yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ // (14.2) Par.?
uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti / (15.1) Par.?
kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena // (15.2) Par.?
aśmaprayatnārjitavṛttayo 'nye kecitsvadantāpahatānnabhakṣāḥ / (16.1) Par.?
kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti // (16.2) Par.?
kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam / (17.1) Par.?
mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ // (17.2) Par.?
evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam / (18.1) Par.?
duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam // (18.2) Par.?
ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya / (19.1) Par.?
adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe // (19.2) Par.?
duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca / (20.1) Par.?
lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām // (20.2) Par.?
priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti / (21.1) Par.?
te viprayuktāḥ khalu gantukāmā mahattaraṃ bandhanameva bhūyaḥ // (21.2) Par.?
kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ / (22.1) Par.?
saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkhameva // (22.2) Par.?
trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥprasūtim / (23.1) Par.?
satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ // (23.2) Par.?
ihārthameke praviśanti khedaṃ svargārthamanye śramamāpnuvanti / (24.1) Par.?
sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ // (24.2) Par.?
na khalvayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī / (25.1) Par.?
prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam // (25.2) Par.?
śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ / (26.1) Par.?
dharmeṇa cāpnoti sukhaṃ paratra tasmādadharmaṃ phalatīha dharmaḥ // (26.2) Par.?
yataḥ śarīraṃ manaso vaśena pravartate cāpi nivartate ca / (27.1) Par.?
yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram // (27.2) Par.?
āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgānāmapi puṇyamasti / (28.1) Par.?
ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅmukhārthāḥ // (28.2) Par.?
duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ / (29.1) Par.?
atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ // (29.2) Par.?
tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ / (30.1) Par.?
tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ // (30.2) Par.?
spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam / (31.1) Par.?
tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva // (31.2) Par.?
iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān / (32.1) Par.?
tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa // (32.2) Par.?
abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam / (33.1) Par.?
jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam // (33.2) Par.?
kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa / (34.1) Par.?
sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma // (34.2) Par.?
anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ / (35.1) Par.?
deśādanāryair abhibhūyamānānmaharṣayo dharmam ivāpayāntam // (35.2) Par.?
tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa / (36.1) Par.?
tapāṃsi caiṣāmanurudhyamānastasthau śive śrīmati vṛkṣamūle // (36.2) Par.?
athopasṛtyāśramavāsinastaṃ manuṣyavaryaṃ parivārya tasthuḥ / (37.1) Par.?
vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca // (37.2) Par.?
tvayyāgate pūrṇa ivāśramo 'bhūt sampadyate śūnya eva prayāte / (38.1) Par.?
tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ // (38.2) Par.?
brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ / (39.1) Par.?
tapāṃsi tānyeva tapodhanānāṃ yatsaṃnikarṣādbahulībhavanti // (39.2) Par.?
tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya / (40.1) Par.?
juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva maharṣibhiśca // (40.2) Par.?
itaśca bhūyaḥ kṣamamuttaraiva diksevituṃ dharmaviśeṣahetoḥ / (41.1) Par.?
na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum // (41.2) Par.?
tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā / (42.1) Par.?
dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ // (42.2) Par.?
ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam / (43.1) Par.?
vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt // (43.2) Par.?
ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ / (44.1) Par.?
bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe // (44.2) Par.?
ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām / (45.1) Par.?
evaṃvidhairmā prati bhāvajātaiḥ prītiḥ parā me janitaśca mānaḥ // (45.2) Par.?
snigdhābhirābhirhṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ / (46.1) Par.?
ratiśca me dharmanavagrahasya vispanditā saṃprati bhūya eva // (46.2) Par.?
evaṃ pravṛttān bhavataḥ śaraṇyānatīva saṃdarśitapakṣapātān / (47.1) Par.?
yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva // (47.2) Par.?
svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya / (48.1) Par.?
asminvane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ // (48.2) Par.?
tannāratirme na parāpacāro vanādito yena parivrajāmi / (49.1) Par.?
dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi maharṣikalpāḥ // (49.2) Par.?
tato vacaḥ sūnṛtamarthavacca suślakṣṇam ojasvi ca garvitaṃ ca / (50.1) Par.?
śrutvā kumārasya tapasvinaste viśeṣayuktaṃ bahumānamīyuḥ // (50.2) Par.?
kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ / (51.1) Par.?
āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca // (51.2) Par.?
dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ / (52.1) Par.?
svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti // (52.2) Par.?
yajñaistapobhirniyamaiśca taistaiḥ svargaṃ yiyāsanti hi rāgavantaḥ / (53.1) Par.?
rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ // (53.2) Par.?
tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham / (54.1) Par.?
asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ // (54.2) Par.?
tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca / (55.1) Par.?
yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim // (55.2) Par.?
spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram / (56.1) Par.?
idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva // (56.2) Par.?
gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni / (57.1) Par.?
ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam // (57.2) Par.?
paramamiti tato nṛpātmajastamṛṣijanaṃ pratinandya niryayau / (58.1) Par.?
vidhivadanuvidhāya te 'pi taṃ praviviśurāśramiṇastapovanam // (58.2) Par.?
iti buddhacarite mahākāvye tapovanapraveśo nāma saptamaḥ sargaḥ // (59.1) Par.?
Duration=0.30102896690369 secs.