Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 35, 4.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 2, 12, 6.1 atīva yo maruto manyate no brahma vā yo nindiṣat kriyamāṇam /
AVŚ, 2, 35, 3.1 adānyānt somapān manyamāno yajñasya vidvānt samaye na dhīraḥ /
AVŚ, 3, 13, 6.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 4, 8, 1.2 tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ //
AVŚ, 4, 16, 1.2 ya stāyan manyate carant sarvaṃ devā idaṃ viduḥ //
AVŚ, 4, 20, 9.2 bhūmiṃ yo manyate nāthaṃ taṃ piśācam pra darśaya //
AVŚ, 4, 23, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 24, 1.1 indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ /
AVŚ, 4, 25, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVŚ, 4, 26, 1.1 manve vāṃ dyāvāpṛthivī subhojasau sacetasau ye aprathethām amitā yojanāni /
AVŚ, 4, 27, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu /
AVŚ, 4, 28, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate /
AVŚ, 4, 29, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau sacetasau druhvaṇo yau nudethe /
AVŚ, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
AVŚ, 4, 36, 9.2 tān ahaṃ manye durhitān jane alpaśayūn iva //
AVŚ, 5, 18, 4.2 yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya //
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 18, 7.2 annaṃ yo brahmaṇām malvaḥ svādv admīti manyate //
AVŚ, 5, 19, 6.1 ugro rājā manyamāno brāhmaṇaṃ yo jighatsati /
AVŚ, 5, 19, 9.2 yo brāhmaṇasya sad dhanam abhi nārada manyate //
AVŚ, 5, 28, 11.2 tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me //
AVŚ, 6, 131, 2.1 anumate 'nv idaṃ manyasvākūte sam idaṃ namaḥ /
AVŚ, 7, 1, 1.2 tṛtīyena brahmaṇā vāvṛdhānās turīyeṇāmanvata nāma dhenoḥ //
AVŚ, 7, 20, 1.1 anv adya no 'numatir yajñaṃ deveṣu manyatām /
AVŚ, 7, 20, 2.1 anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi /
AVŚ, 7, 20, 3.1 anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam /
AVŚ, 7, 20, 6.2 tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ //
AVŚ, 7, 45, 1.2 dūrāt tvā manya udbhṛtam īrṣyāyā nāma bheṣajam //
AVŚ, 7, 72, 3.1 śrātaṃ manya ūdhani śrātam agnau suśṛtaṃ manye tad ṛtaṃ navīyaḥ /
AVŚ, 7, 72, 3.1 śrātaṃ manya ūdhani śrātam agnau suśṛtaṃ manye tad ṛtaṃ navīyaḥ /
AVŚ, 8, 1, 12.1 mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu /
AVŚ, 8, 2, 21.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 8, 9, 22.1 itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
AVŚ, 9, 4, 20.2 tat sarvam anu manyantāṃ devā ṛṣabhadāyine //
AVŚ, 9, 5, 4.1 anuchya śyāmena tvacam etāṃ viśastar yathāparv asinā mābhi maṃsthāḥ /
AVŚ, 10, 4, 11.1 paidvasya manmahe vayaṃ sthirasya sthiradhāmnaḥ /
AVŚ, 10, 7, 21.2 uto san manyante 'vare ye te śākhām upāsate //
AVŚ, 10, 8, 16.2 tad eva manye 'haṃ jyeṣṭhaṃ tad u nāty eti kiṃcana //
AVŚ, 10, 8, 20.2 sa vidvān jyeṣṭhaṃ manyeta sa vidyād brāhmaṇaṃ mahat //
AVŚ, 11, 2, 8.2 mā no 'bhi māṃsta namo astv asmai //
AVŚ, 11, 8, 7.2 yo vai tāṃ vidyān nāmathā sa manyeta purāṇavit //
AVŚ, 11, 8, 32.1 tasmād vai vidvān puruṣam idaṃ brahmeti manyate /
AVŚ, 12, 4, 6.2 lakṣma kurva iti manyate kanīyaḥ kṛṇute svam //
AVŚ, 12, 4, 37.2 vehataṃ mā manyamāno mṛtyoḥ pāśeṣu badhyatām //
AVŚ, 12, 4, 38.1 yo vehataṃ manyamāno 'mā ca pacate vaśām /
AVŚ, 12, 4, 48.1 etad vo brāhmaṇā havir iti manvīta yācitaḥ /
AVŚ, 14, 1, 3.1 somaṃ manyate papivān yat sampiṃṣanty oṣadhim /
AVŚ, 15, 6, 7.1 so 'nāvṛttāṃ diśam anuvyacalat tato nāvartsyann amanyata /
AVŚ, 18, 1, 34.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 43.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //