Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 7, 3.1 unnīyamāna ubhau vācaṃ yacchata ā homāt //
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 17, 10.5 te hi putrāso aditeś chardir yacchanty ajasram /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 25, 5.1 ārād agnibhyo vācaṃ yacchati //
ĀpŚS, 7, 8, 4.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣyati //
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 16, 17, 17.2 yacchā naḥ śarma saprathāḥ /
ĀpŚS, 16, 23, 8.1 tejo 'si tejo me yaccheti hiraṇyeṣṭakām //
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 20, 1, 14.1 vācaṃ yatvopavasati //
ĀpŚS, 20, 20, 7.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /