Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12619
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (1.1) Par.?
ādade nāry asi / (1.2) Par.?
idam ahaṃ rakṣasāṃ grīvā apikṛntāmi / (1.3) Par.?
yavo 'si yavayāsmad dveṣo yavayārātīḥ / (1.4) Par.?
dive tvāntarikṣāya tvā pṛthivyai tvā / (1.5) Par.?
śundhantāṃ lokāḥ pitṛṣadanāḥ / (1.6) Par.?
pitṛṣadanam asi // (1.7) Par.?
agreṇīr asi svāveśa unnetṝṇām etasya vittād adhi tvā sthāsyati / (2.1) Par.?
devas tvā savitā madhvānaktu / (2.2) Par.?
supippalābhyas tvauṣadhībhyaḥ / (2.3) Par.?
dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ // (2.4) Par.?
yā te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ / (3.1) Par.?
atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāri bhūri / (3.2) Par.?
brahmavani tvā kṣatravani rāyaspoṣavani paryūhāmi / (3.3) Par.?
brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha // (3.4) Par.?
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe / (4.1) Par.?
indrasya yujyaḥ sakhā // (4.2) Par.?
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayo divīva cakṣur ātatam // (5.1) Par.?
parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām / (6.1) Par.?
divaḥ sūnur asi / (6.2) Par.?
eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ // (6.3) Par.?
upāvīr asi / (7.1) Par.?
upa devān daivīr viśaḥ prāgur uśijo vahnitamān / (7.2) Par.?
deva tvaṣṭar vasu rama havyā te svadantām // (7.3) Par.?
revatī ramadhvaṃ bṛhaspate dhārayā vasūni / (8.1) Par.?
ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ // (8.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (9.1) Par.?
agnīṣomābhyāṃ juṣṭaṃ niyunajmi / (9.2) Par.?
adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ / (9.3) Par.?
agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmi // (9.4) Par.?
apāṃ perur asi / (10.1) Par.?
āpo devīḥ svadantu svāttaṃ cit sad devahaviḥ / (10.2) Par.?
saṃ te prāṇo vātena gacchatāṃ sam aṅgāni yajatraiḥ saṃ yajñapatir āśiṣā // (10.3) Par.?
ghṛtenāktau paśūṃs trāyethām / (11.1) Par.?
revati yajamāne priyaṃ dhā āviśa / (11.2) Par.?
uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava / (11.3) Par.?
varṣo varṣīyasi yajñe yajñapatiṃ dhāḥ / (11.4) Par.?
svāhā devebhyaḥ / (11.5) Par.?
devebhyaḥ svāhā // (11.6) Par.?
māhir bhūr mā pṛdākuḥ / (12.1) Par.?
namas ta ātānānarvā prehi / (12.2) Par.?
ghṛtasya kulyā upa ṛtasya pathyā anu // (12.3) Par.?
devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu / (13.1) Par.?
supariviṣṭā vayaṃ pariveṣṭāro bhūyāsma // (13.2) Par.?
āpyāyana
vācaṃ te śundhāmi / (14.1) Par.?
prāṇaṃ te śundhāmi / (14.2) Par.?
cakṣus te śundhāmi / (14.3) Par.?
śrotraṃ te śundhāmi / (14.4) Par.?
nābhiṃ te śundhāmi / (14.5) Par.?
meḍhraṃ te śundhāmi / (14.6) Par.?
pāyuṃ te śundhāmi / (14.7) Par.?
caritrāṃs te śundhāmi // (14.8) Par.?
manas ta āpyāyatām / (15.1) Par.?
vāk ta āpyāyatām / (15.2) Par.?
prāṇas ta āpyāyatām / (15.3) Par.?
cakṣus ta āpyāyatām / (15.4) Par.?
śrotraṃ ta āpyāyatām / (15.5) Par.?
yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu / (15.6) Par.?
śam ahobhyaḥ / (15.7) Par.?
oṣadhe trāyasva / (15.8) Par.?
svadhite mainaṃ hiṃsīḥ // (15.9) Par.?
rakṣasāṃ bhāgo 'si / (16.1) Par.?
nirastaṃ rakṣaḥ / (16.2) Par.?
idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi / (16.3) Par.?
ghṛtena dyāvāpṛthivī prorṇuvāthām / (16.4) Par.?
vāyo ve stokānām / (16.5) Par.?
agnir ājyasya vetu svāhā / (16.6) Par.?
svāhākṛte ūrdhvanabhasaṃ mārutaṃ gacchatam // (16.7) Par.?
idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat / (17.1) Par.?
yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam / (17.2) Par.?
āpo mā tasmād enasaḥ pavamānaś ca muñcatu // (17.3) Par.?
saṃ te mano manasā saṃ prāṇaḥ prāṇena gacchatām / (18.1) Par.?
reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat / (18.2) Par.?
prayutaṃ dveṣaḥ // (18.3) Par.?
ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā / (19.1) Par.?
diśaḥ / (19.2) Par.?
pradiśaḥ / (19.3) Par.?
ādiśaḥ / (19.4) Par.?
vidiśaḥ / (19.5) Par.?
uddiśaḥ / (19.6) Par.?
digbhyaḥ svāhā // (19.7) Par.?
aindraḥ prāṇo aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhītaḥ / (20.1) Par.?
deva tvaṣṭar bhūri te saṃ sametu salakṣmā yad viṣurūpaṃ bhavāti / (20.2) Par.?
devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu // (20.3) Par.?
samudraṃ gaccha svāhā / (21.1) Par.?
antarikṣaṃ gaccha svāhā / (21.2) Par.?
devaṃ savitāraṃ gaccha svāhā / (21.3) Par.?
mitrāvaruṇau gaccha svāhā / (21.4) Par.?
ahorātre gaccha svāhā / (21.5) Par.?
chandāṃsi gaccha svāhā / (21.6) Par.?
dyāvāpṛthivī gaccha svāhā / (21.7) Par.?
yajñaṃ gaccha svāhā / (21.8) Par.?
somaṃ gaccha svāhā / (21.9) Par.?
divyaṃ nabho gaccha svāhā / (21.10) Par.?
agniṃ vaiśvānaraṃ gaccha svāhā / (21.11) Par.?
mano me hārdi yaccha / (21.12) Par.?
divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīṃ bhasmanā pṛṇa svāhā // (21.13) Par.?
māpo mauṣadhīr hiṃsīḥ / (22.1) Par.?
dhāmno dhāmno rājaṃs tato varuṇa no muñca / (22.2) Par.?
yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñca / (22.3) Par.?
sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ // (22.4) Par.?
haviṣmatīr imā āpo haviṣmāṁ āvivāsati / (23.1) Par.?
haviṣmān devo adhvaro haviṣmāṁ astu sūryaḥ // (23.2) Par.?
agner vo 'pannagṛhasya sadasi sādayāmi / (24.1) Par.?
indrāgnyor bhāgadheyī stha / (24.2) Par.?
mitrāvaruṇayor bhāgadheyī stha / (24.3) Par.?
viśveṣāṃ devānāṃ bhāgadheyī stha / (24.4) Par.?
amūr yā upa sūrye yābhir vā sūryaḥ saha / (24.5) Par.?
tā no hinvantv adhvaram // (24.6) Par.?
hṛde tvā manase tvā dive tvā sūryāya tvā / (25.1) Par.?
ūrdhvam imam adhvaraṃ divi deveṣu hotrā yaccha // (25.2) Par.?
soma rājan viśvās tvaṃ prajā upāva roha / (26.1) Par.?
viśvās tvāṃ prajā upāvarohantu / (26.2) Par.?
śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ / (26.3) Par.?
śrotā grāvāṇo viduṣo na yajñaṃ śṛṇotu devaḥ savitā havaṃ me svāhā // (26.4) Par.?
devīr āpo apāṃ napād yo va ūrmir viṣya indriyāvān madintamaḥ / (27.1) Par.?
taṃ devebhyo devatrā datta śukrapebhyo yeṣāṃ bhāga stha svāhā // (27.2) Par.?
kārṣir asi / (28.1) Par.?
samudrasya tvākṣityā unnayāmi / (28.2) Par.?
sam āpo adbhir agmata sam oṣadhībhir oṣadhīḥ // (28.3) Par.?
yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ / (29.1) Par.?
sa yantā śaśvatīr iṣaḥ svāhā // (29.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (30.1) Par.?
ādade rāvāsi gabhīram imam adhvaraṃ kṛdhīndrāya suṣūtamam / (30.2) Par.?
uttamena pavinorjasvantaṃ madhumantaṃ payasvantam / (30.3) Par.?
nigrābhyā stha devaśrutas tarpayata mā // (30.4) Par.?
mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me mā vitṛṣan // (31.1) Par.?
indrāya tvā vasumate rudravate / (32.1) Par.?
indrāya tvādityavate / (32.2) Par.?
indrāya tvābhimātighne / (32.3) Par.?
śyenāya tvā somabhṛte / (32.4) Par.?
agnaye tvā rāyaspoṣade // (32.5) Par.?
yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe / (33.1) Par.?
tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ // (33.2) Par.?
śvātrā stha vṛtraturo rādhogūrtā amṛtasya patnīḥ / (34.1) Par.?
tā devīr devatremaṃ yajñaṃ nayatopahūtāḥ somasya pibata // (34.2) Par.?
mā bher mā saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām / (35.1) Par.?
pāpmā hato na somaḥ // (35.2) Par.?
prāg apāg udag adharāk sarvatas tvā diśa ādhāvantu / (36.1) Par.?
amba niṣpara sam arīr vidām // (36.2) Par.?
tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyam / (37.1) Par.?
na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ // (37.2) Par.?
Duration=2.1221249103546 secs.