Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 4, 21.1 sisṛkṣurambhāṃsyetāni svamātmānamayūyujat /
GarPur, 1, 5, 5.1 caturo mūrtiyuktāṃśca aṅguṣṭhāddakṣamīśvaram /
GarPur, 1, 20, 10.2 harakṣamalavarayū binduyuktaḥ sadāśivaḥ //
GarPur, 1, 34, 6.1 oṃ kārayuktā devasya śikhā jñeyā vṛṣadhvaja /
GarPur, 1, 43, 22.1 candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
GarPur, 1, 44, 7.1 ātmendriyamanoyukto bhoktetyār manīṣiṇaḥ /
GarPur, 1, 44, 7.2 yastu vijñānabāhmena yuktena manasā sadā //
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 45, 5.1 namo gadāriśaṅkhābjayukta ca /
GarPur, 1, 45, 13.1 sucakrābjagadāśaṅkhayuktāya /
GarPur, 1, 46, 17.2 toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet //
GarPur, 1, 49, 9.2 kuṭumbabharaṇe yuktaḥ sādhako 'sau gṛhī bhavet //
GarPur, 1, 49, 39.2 jāgratsvapnasuṣuptyādiyuktajyotistadīyakam //
GarPur, 1, 51, 8.2 cetasā sattvayuktena dānaṃ tadvimalaṃ śivam //
GarPur, 1, 52, 23.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
GarPur, 1, 58, 23.1 vāmadakṣiṇato yuktā daśa tena caratyasau /
GarPur, 1, 58, 24.1 piśaṅgais turagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ /
GarPur, 1, 58, 24.2 savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ //
GarPur, 1, 58, 27.2 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe //
GarPur, 1, 58, 30.1 sakṛdyuktāstu bhūteśa vahantyavirataṃ śiva /
GarPur, 1, 65, 100.2 dākṣiṇyayuktamaśaṭhaṃ haṃsaśabdasukhāvaham //
GarPur, 1, 67, 4.1 yadācara ilāyuktastadā karma samācaret /
GarPur, 1, 67, 16.1 śāntimuktyarthasiddhyai ca iḍā yojyā narādhipaiḥ /
GarPur, 1, 68, 12.2 dauṣais tānyapi yujyante hīyante guṇasampadā //
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 69, 37.1 śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
GarPur, 1, 69, 43.1 pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmavedham /
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 71, 13.1 yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam /
GarPur, 1, 71, 27.1 dauṣairhenaṃ guṇairyuktaṃ kāñcanapratiyojitam /
GarPur, 1, 73, 8.2 doṣairyukto doṣaistasmādyatnātparīkṣeta //
GarPur, 1, 76, 5.2 bhīṣmamaṇirguṇayuktaḥ samyakprāptāṅgulīkalatratvaḥ //
GarPur, 1, 77, 3.2 maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti //
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
GarPur, 1, 102, 5.1 kṛtaṃ tyajedāśvayuje yuñjet kālaṃ vratādinā /
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 108, 21.1 etadādikriyāyuktā sarvasaubhāgyavardhinī /
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
GarPur, 1, 111, 22.1 laṅghayecchāstrayuktāni hetuyuktāni yāni ca /
GarPur, 1, 111, 22.1 laṅghayecchāstrayuktāni hetuyuktāni yāni ca /
GarPur, 1, 112, 13.2 ālasyayuktaś ced rājā karma saṃvarjayetsadā //
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 113, 4.1 sāvaśeṣāṇi kāryāṇi kuvatrarthe yujyate /
GarPur, 1, 113, 58.1 rāgadveṣādiyuktānāṃ na sukhaṃ kutracid dvija /
GarPur, 1, 114, 56.1 ekenāpi suputreṇa vidyāyuktena dhīmatā /
GarPur, 1, 114, 62.2 yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ //
GarPur, 1, 115, 17.1 dātā daridraḥ kṛpaṇo 'rthayuktaḥ puttro 'vidheyaḥ kujanasya sevā /
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 124, 3.1 kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
GarPur, 1, 128, 16.2 rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā //
GarPur, 1, 136, 6.1 saṃgamasaritāṃ snānaṃ budhayuktā mahāphalā /
GarPur, 1, 145, 4.1 bhīṣmaḥ sarvaguṇairyukto brahmavaivartapāragaḥ //
GarPur, 1, 145, 24.1 ekādaśabhirudyuktā yuktā duryodhanādayaḥ /
GarPur, 1, 147, 50.2 kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām //
GarPur, 1, 152, 21.1 pacyate koṣṭha evānnamamlayuktai rasairyutam /
GarPur, 1, 155, 34.2 yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena //
GarPur, 1, 156, 9.2 yojyāni ca pṛthagdoṣasaṃsarganicayāt svataḥ //
GarPur, 1, 158, 4.2 bastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhurmuhuḥ //
GarPur, 1, 159, 32.2 vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā //
GarPur, 1, 164, 2.2 śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam //
GarPur, 1, 166, 19.2 sa eva vāmanāsāyāṃ yuktastu marutā hṛdi //
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
GarPur, 1, 168, 9.2 vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet //