Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8388
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ / (1.2) Par.?
śāstrodito hi niyamo vrataṃ tacca tapo matam // (1.3) Par.?
niyamāstu viśeṣāḥ syuḥ vratasyāsya damādayaḥ / (2.1) Par.?
nityaṃ triṣavaṇaṃ snāyād adhaḥśayyī jitendriyaḥ // (2.2) Par.?
strīśūdrapatitānāṃ tu varjayedabhibhāṣaṇam / (3.1) Par.?
pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ // (3.2) Par.?
kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ / (4.1) Par.?
keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret // (4.2) Par.?
kāṃsyaṃ māṣaṃ masūraṃ ca caṇakaṃ koradūṣakam / (5.1) Par.?
śākaṃ madhu parānnaṃ ca varjayed upavāsavān // (5.2) Par.?
puṣpālaṅkāravastrāṇi dhūpagandhānulepanam / (6.1) Par.?
upavāsena duṣyettu dantadhāvanamañjanam // (6.2) Par.?
dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvrataṃ caret / (7.1) Par.?
asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt // (7.2) Par.?
upavāsaḥ praduṣyeta divāsvapnākṣamaithunāt / (8.1) Par.?
kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ // (8.2) Par.?
devapūjāgnihavane saṃtoṣo 'steyameva ca / (9.1) Par.?
sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ // (9.2) Par.?
nakṣatradarśanān naktam anaktaṃ niśi bhojanam / (10.1) Par.?
gomūtraṃ ca palaṃ dadyādardhāṅguṣṭhaṃ tu gomayam // (10.2) Par.?
kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam / (11.1) Par.?
ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam // (11.2) Par.?
gāyattryā caiva gandheti āpyāyasva dṛ dadhigrahaḥ / (12.1) Par.?
tejo 'sīti ca devasya brahmakūrcavrataṃ caret // (12.2) Par.?
agnyādhānaṃ pratiṣṭhāṃ tu yajñadānavratāni ca / (13.1) Par.?
vedavratavṛṣotsargacūḍākaraṇamekhalāḥ // (13.2) Par.?
māṅgalyamabhiṣekaṃ ca malamāse vivarjayet / (14.1) Par.?
darśāddarśasya cāndraḥ syāttriṃśāhobhistu sāvanaḥ // (14.2) Par.?
ravisaṃkramaṇātsauro nākṣatraḥ saptaviṃśatiḥ / (15.1) Par.?
sauro māso vivāhāya yajñādau sāvanasthitiḥ // (15.2) Par.?
yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ / (16.1) Par.?
rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā // (16.2) Par.?
pratipadyapyamāvāsyā tithyormasyaṃ mahāphalam / (17.1) Par.?
etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam // (17.2) Par.?
prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi / (18.1) Par.?
anyairdānādikaṃ kuryātkāyikaṃ svayameva ca // (18.2) Par.?
krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi / (19.1) Par.?
dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet // (19.2) Par.?
asāmarthye śarīrasya putrādīnkārayedvratam / (20.1) Par.?
vratasthaṃ mūrchitaṃ vipraṃ jalādīnyanupāyayet // (20.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ // (21.1) Par.?
Duration=0.11324095726013 secs.