Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 20, 11.2 nainam anyaḥ pumān vetti na ca vetsyanti kecana //
Rām, Ay, 10, 17.2 manujo manujavyāghrād rāmād anyo na vidyate //
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 19, 21.1 vyāhate 'py abhiṣeke me paritāpo na vidyate /
Rām, Ay, 24, 6.2 naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate //
Rām, Ay, 34, 5.2 kaikeyyā kliśyamānasya mṛtyur mama na vidyate //
Rām, Ay, 46, 77.2 adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati //
Rām, Ay, 94, 33.1 dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ /
Rām, Ay, 98, 10.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Ār, 43, 11.1 dānaveṣu ca ghoreṣu na sa vidyeta śobhane /
Rām, Ār, 54, 32.1 na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā /
Rām, Ār, 69, 25.2 yat svapne labhate vittaṃ tat prabuddho 'dhigacchati //
Rām, Ki, 3, 20.2 tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam //
Rām, Ki, 27, 42.2 upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ //
Rām, Ki, 43, 5.1 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate /
Rām, Ki, 58, 17.1 na hi sāmopapannānāṃ prahartā vidyate kvacit /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Su, 10, 17.1 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate /
Rām, Su, 24, 16.2 na tu rāghavabāṇānāṃ gatirodhī ha vidyate //
Rām, Su, 49, 18.1 na cāpi triṣu lokeṣu rājan vidyeta kaścana /
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 55, 33.1 sattve vīrye na te kaścit samo vānara vidyate /
Rām, Yu, 10, 9.1 vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ /
Rām, Yu, 10, 9.1 vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ /
Rām, Yu, 10, 9.2 vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam //
Rām, Yu, 10, 9.2 vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam //
Rām, Yu, 89, 8.1 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate /
Rām, Yu, 89, 11.2 evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate /
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Yu, 112, 12.2 viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ /
Rām, Utt, 1, 17.1 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate /
Rām, Utt, 9, 26.2 pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate //
Rām, Utt, 12, 9.1 tatrāham aratiṃ vindaṃstayā hīnaḥ suduḥkhitaḥ /
Rām, Utt, 26, 18.2 trailokye yaḥ prabhuścaiva tulyo mama na vidyate //
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Rām, Utt, 35, 61.2 vāyunā samparityaktaṃ na sukhaṃ vindate jagat //