Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 27.1 pratyahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate /
AHS, Sū., 11, 5.2 svedasya kledavidhṛtir vṛddhas tu kurute 'nilaḥ //
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
AHS, Sū., 11, 44.1 yathābalaṃ yathāsvaṃ ca doṣā vṛddhā vitanvate /
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Śār., 2, 15.1 upaviṣṭakam āhus taṃ vardhate tena nodaram /
AHS, Śār., 2, 16.2 udaraṃ vṛddham apyatra hīyate sphuraṇaṃ cirāt //
AHS, Śār., 3, 115.2 āyāmajñānavijñānair vardhamānaṃ śanaiḥ śubham //
AHS, Śār., 4, 65.1 vṛddhaścalo rujas tīvrāḥ pratanoti samīrayan /
AHS, Śār., 5, 122.2 vikārā yasya vardhante prakṛtiḥ parihīyate //
AHS, Śār., 6, 32.1 narasya vardhamānasya devatānāṃ nṛpasya ca /
AHS, Nidānasthāna, 2, 45.2 sadāhamūrchair grastasya pratyahaṃ vardhate jvaraḥ //
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Nidānasthāna, 12, 25.1 krameṇa vardhamānaśca kukṣāvudaram āvahet /
AHS, Nidānasthāna, 14, 47.1 kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
AHS, Nidānasthāna, 14, 53.2 vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ //
AHS, Nidānasthāna, 16, 3.1 vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ /
AHS, Cikitsitasthāna, 3, 147.2 nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ //
AHS, Cikitsitasthāna, 5, 54.2 bhāgavṛddhaṃ kramāccūrṇaṃ nihanti samaśarkaram //
AHS, Cikitsitasthāna, 8, 62.2 daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān //
AHS, Cikitsitasthāna, 10, 78.2 samyakprayuktair dehasya balam agneśca vardhate //
AHS, Cikitsitasthāna, 13, 29.2 śodhayet trivṛtā snigdhaṃ vṛddhau snehaiścalātmake //
AHS, Cikitsitasthāna, 14, 27.2 vātagulme kapho vṛddho hatvāgnim aruciṃ yadi //
AHS, Cikitsitasthāna, 14, 34.1 lavaṇayavānīdīpyakakaṇanāgaram uttarottaraṃ vṛddham /
AHS, Cikitsitasthāna, 14, 73.2 raktapittātivṛddhatvāt kriyām anupalabhya vā //
AHS, Utt., 8, 13.2 raktaṃ raktena tatsrāvi chinnaṃ chinnaṃ ca vardhate //
AHS, Utt., 11, 16.1 apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt /
AHS, Utt., 11, 19.2 vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam //
AHS, Utt., 12, 11.1 vṛddhaḥ kāco dṛśaṃ kuryād rajodhūmāvṛtām iva /
AHS, Utt., 13, 44.1 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ /
AHS, Utt., 19, 3.1 janayanti pratiśyāyaṃ vardhamānaṃ kṣayapradam /
AHS, Utt., 21, 53.3 vardhamānaḥ sa kālena muṣkavallambate 'tiruk //
AHS, Utt., 21, 54.2 vṛddhastālugale śoṣaṃ kuryācca virasāsyatām //
AHS, Utt., 21, 55.2 vṛddhastālugale lepaṃ kuryācca madhurāsyatām //
AHS, Utt., 21, 56.2 dehaṃ vṛddhaśca kurute gale śabdaṃ svare 'lpatām //
AHS, Utt., 22, 10.2 avagāḍhe 'tivṛddhe vā kṣāro 'gnir vā pratikriyā //
AHS, Utt., 22, 47.1 ervārubījapratimaṃ vṛddhāyām asirātatam /
AHS, Utt., 23, 8.2 ativṛddhastu nayanaṃ śravaṇaṃ vā vināśayet //
AHS, Utt., 25, 48.1 māṃsaṃ māṃsādamāṃsena vardhate śuddhacetasaḥ /
AHS, Utt., 28, 38.2 kramavṛddham idaṃ madhudrutaṃ piṭikāsthaulyabhagandarāñjayet //
AHS, Utt., 30, 12.1 sakṣaudrāṇi kaṣāyāṇi vardhamānāstathābhayāḥ /
AHS, Utt., 35, 63.1 purovātotpalāmodamadanair vardhate viṣam /
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /