Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4134
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta udaranidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
udara - Entstehung
rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu / (1.3) Par.?
ajīrṇān malinaiścānnair jāyante malasaṃcayāt // (1.4) Par.?
ūrdhvādho dhātavo ruddhvā vāhinīrambuvāhinīḥ / (2.1) Par.?
prāṇāgnyapānān saṃdūṣya kuryus tvaṅmāṃsasaṃdhigāḥ // (2.2) Par.?
ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate / (3.1) Par.?
pṛthag doṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ // (3.2) Par.?
allgemeine symptome
tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ / (4.1) Par.?
naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ // (4.2) Par.?
syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam / (5.1) Par.?
Prodrome
kṣunnāśo 'nnaṃ cirāt sarvaṃ savidāhaṃ ca pacyate // (5.2) Par.?
jīrṇājīrṇaṃ na jānāti sauhityaṃ sahate na ca / (6.1) Par.?
kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite // (6.2) Par.?
vṛddhir viṣo 'pravṛttiśca kiṃcicchophaśca pādayoḥ / (7.1) Par.?
rugvastisaṃdhau tatatā laghvalpābhojanairapi // (7.2) Par.?
rājījanma valīnāśo jaṭhare jaṭhareṣu tu / (8.1) Par.?
sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā // (8.2) Par.?
dāhaḥ śvayathurādhmānam ante salilasaṃbhavaḥ / (9.1) Par.?
sarvaṃ tvatoyam aruṇam aśophaṃ nātibhārikam // (9.2) Par.?
gavākṣitaṃ sirājālaiḥ sadā guḍaguḍāyate / (10.1) Par.?
nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati // (10.2) Par.?
māruto hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ / (11.1) Par.?
saśabdo niścared vāyur viḍ baddhā mūtram alpakam // (11.2) Par.?
nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham / (12.1) Par.?
vātodara
tatra vātodare śophaḥ pāṇipānmuṣkakukṣiṣu // (12.2) Par.?
kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam / (13.1) Par.?
śuṣkakāso 'ṅgamardo 'dhogurutā malasaṃgrahaḥ // (13.2) Par.?
śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat / (14.1) Par.?
satodabhedam udaraṃ tanukṛṣṇasirātatam // (14.2) Par.?
ādhmātadṛtivacchabdam āhataṃ prakaroti ca / (15.1) Par.?
vāyuścātra sarukśabdo vicaret sarvatogatiḥ // (15.2) Par.?
pittodara
pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā / (16.1) Par.?
bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit // (16.2) Par.?
pītatāmrasirānaddhaṃ sasvedaṃ soṣma dahyate / (17.1) Par.?
dhūmāyati mṛdusparśaṃ kṣiprapākaṃ pradūyate // (17.2) Par.?
kaphodara
śleṣmodare 'ṅgasadanaṃ svāpaḥ śvayathugauravam / (18.1) Par.?
nidrotkleśāruciśvāsakāsaśuklatvagāditā // (18.2) Par.?
udaraṃ stimitaṃ ślakṣṇaṃ śuklarājītataṃ mahat / (19.1) Par.?
cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram // (19.2) Par.?
udara durch Gite
tridoṣakopanais tais taiḥ strīdattaiśca rajomalaiḥ / (20.1) Par.?
garadūṣīviṣādyaiśca saraktāḥ saṃcitā malāḥ // (20.2) Par.?
koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam / (21.1) Par.?
kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam // (21.2) Par.?
bādhate tacca sutarāṃ śītavātābhradarśane / (22.1) Par.?
udara durch plīhan
atyāśitasya saṃkṣobhād yānayānādiceṣṭitaiḥ // (22.2) Par.?
ativyavāyakarmādhvavamanavyādhikarśanaiḥ / (23.1) Par.?
vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate // (23.2) Par.?
śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet / (24.1) Par.?
so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat // (24.2) Par.?
krameṇa vardhamānaśca kukṣāvudaram āvahet / (25.1) Par.?
śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ // (25.2) Par.?
pāṇḍutvamūrchāchardībhir dāhamohaiśca saṃyutam / (26.1) Par.?
aruṇābhaṃ vivarṇaṃ vā nīlahāridrarājimat // (26.2) Par.?
udāvartarujānāhair mohatṛḍdahanajvaraiḥ / (27.1) Par.?
gauravārucikāṭhinyair vidyāt tatra malān kramāt // (27.2) Par.?
plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam / (28.1) Par.?
pakṣmavālaiḥ sahānnena bhuktair baddhāyane gude // (28.2) Par.?
durnāmabhirudāvartairanyair vāntropalepibhiḥ / (29.1) Par.?
varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ // (29.2) Par.?
apāno jaṭharaṃ tena syur dāhajvaratṛṭkṣavāḥ / (30.1) Par.?
kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk // (30.2) Par.?
malasaṅgo 'ruciśchardirudaraṃ mūḍhamārutam / (31.1) Par.?
sthiraṃ nīlāruṇasirārājīnaddham arāji vā // (31.2) Par.?
nābherupari ca prāyo gopucchākṛti jāyate / (32.1) Par.?
chidrodara/parisrāvin
asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā // (32.2) Par.?
bhidyate pacyate vāntraṃ tacchidraiśca sravan bahiḥ / (33.1) Par.?
āma eva gudād eti tato 'lpālpaṃ saviḍrasaḥ // (33.2) Par.?
tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ / (34.1) Par.?
śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet // (34.2) Par.?
vardhayet tad adho nābherāśu caiti jalātmatām / (35.1) Par.?
udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ // (35.2) Par.?
chidrodaram idaṃ prāhuḥ parisrāvīti cāpare / (36.1) Par.?
dakodara
pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ // (36.2) Par.?
atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā / (37.1) Par.?
ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ // (37.2) Par.?
vardhayetāṃ tad evāmbu tatsthānād udarāśritau / (38.1) Par.?
tataḥ syād udaraṃ tṛṣṇāgudasrutirujānvitam // (38.2) Par.?
kāsaśvāsāruciyutaṃ nānāvarṇasirātatam / (39.1) Par.?
toyapūrṇadṛtisparśaśabdaprakṣobhavepathu // (39.2) Par.?
dakodaraṃ mahat snigdhaṃ sthiram āvṛttanābhi tat / (40.1) Par.?
upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ // (40.2) Par.?
pākād dravā dravīkuryuḥ saṃdhisrotomukhānyapi / (41.1) Par.?
svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ // (41.2) Par.?
tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet / (42.1) Par.?
gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabdavat // (42.2) Par.?
mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati / (43.1) Par.?
tad anūdakajanmāsmin kukṣivṛddhis tato 'dhikam // (43.2) Par.?
sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam / (44.1) Par.?
Prognose
vātapittakaphaplīhasaṃnipātodakodaram // (44.2) Par.?
kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ / (45.1) Par.?
sarvaṃ ca jātasalilaṃ riṣṭoktopadravānvitam // (45.2) Par.?
janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam / (46.1) Par.?
balinas tad ajātāmbu yatnasādhyaṃ navotthitam // (46.2) Par.?
Duration=0.16674089431763 secs.