Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 44.1 sarvadā sarvabhāvānāṃ sāmānyaṃ vṛddhakāraṇam /
Ca, Sū., 5, 59.1 na ca keśāḥ pramucyante vardhante ca viśeṣataḥ /
Ca, Sū., 6, 3.1 tasyāśitādyād āhārād balaṃ varṇaśca vardhate /
Ca, Sū., 17, 18.1 śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca, Sū., 17, 42.2 pṛthak trayaśca tairvṛddhairvyādhayaḥ pañcaviṃśatiḥ //
Ca, Sū., 17, 43.1 yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṃśatiḥ /
Ca, Sū., 21, 9.1 medomāṃsātivṛddhatvāccalasphigudarastanaḥ /
Ca, Sū., 21, 43.1 grīṣme tvādānarūkṣāṇāṃ vardhamāne ca mārute /
Ca, Sū., 23, 24.2 narāṇāṃ dīpyate cāgniḥ smṛtirbuddhiśca vardhate //
Ca, Sū., 26, 6.1 ete śrutavayovṛddhā jitātmāno maharṣayaḥ /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 5, 7.1 balaṃ ca hīyate yasya pratiśyāyaśca vardhate /
Ca, Indr., 6, 22.2 vardhante dāruṇā rogāḥ śīghraṃ śīghraṃ sa hanyate //
Ca, Indr., 12, 73.1 kanyāpuṃvardhamānānāṃ baddhasyaikapaśostasthā /
Ca, Cik., 3, 176.1 labhante sukhamaṅgāni balaṃ varṇaśca vardhate /
Ca, Cik., 4, 7.2 tadyonitvāt prapannaṃ ca vardhate tat pradūṣayat //
Ca, Cik., 5, 4.1 viṭśleṣmapittātiparisravādvā taireva vṛddhaiḥ paripīḍanādvā /
Ca, Cik., 5, 29.1 vātagulme kapho vṛddho hatvāgnimaruciṃ yadi /
Ca, Cik., 5, 112.1 mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati /
Ca, Cik., 23, 139.1 ekadvitricaturvṛddhaviṣabhāgottarottarāḥ /
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //