Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Kirātārjunīya
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
Atharvaveda (Śaunaka)
AVŚ, 6, 91, 1.2 tenā te tanvo rapo 'pācīnam apa vyaye //
AVŚ, 7, 17, 3.2 tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ //
AVŚ, 18, 2, 58.1 agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 37.0 triḥ pradakṣiṇaṃ parivyayati parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānaṃ manuṣyā iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 13.2 pari tvā daivīr viśo vyayantām /
MS, 1, 2, 14, 13.3 parīmaṃ yajamānaṃ manuṣyāḥ saha rāyaspoṣeṇa prajayā ca vyayantām /
MS, 1, 10, 18, 21.0 dakṣiṇato devebhyā upavyayate //
MS, 2, 9, 3, 27.0 namaḥ kṛtsnavītāya dhāvate //
Taittirīyasaṃhitā
TS, 1, 3, 6, 5.3 parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānam manuṣyāḥ /
TS, 4, 5, 2, 2.5 namaḥ kṛtsnavītāya dhāvate satvanām pataye namaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 6.1 parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 20.0 anustaraṇyā vapām utkhidya śiromukhaṃ pracchādayed agner varma pari gobhir vyayasveti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 10.0 abhi vyayasva khadirasyety etayā pratidadhyāt //
Ṛgveda
ṚV, 1, 166, 4.1 ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan /
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 2, 17, 4.2 ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat //
ṚV, 2, 29, 6.1 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
ṚV, 2, 38, 4.1 punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhācchakma dhīraḥ /
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 53, 19.1 abhi vyayasva khadirasya sāram ojo dhehi spandane śiṃśapāyām /
ṚV, 4, 7, 6.1 taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam /
ṚV, 4, 22, 2.2 śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye //
ṚV, 6, 72, 5.2 yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā //
ṚV, 7, 33, 4.1 juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha /
ṚV, 7, 81, 1.2 apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī //
ṚV, 9, 8, 6.2 pari gavyāny avyata //
ṚV, 9, 69, 4.2 aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata //
ṚV, 9, 69, 5.1 amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata /
ṚV, 9, 70, 2.2 tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ //
ṚV, 9, 86, 32.1 sa sūryasya raśmibhiḥ pari vyata tantuṃ tanvānas trivṛtaṃ yathā vide /
ṚV, 9, 97, 12.2 indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye //
ṚV, 9, 98, 2.1 pari ṣya suvāno avyayaṃ rathe na varmāvyata /
ṚV, 9, 101, 14.1 ā jāmir atke avyata bhuje na putra oṇyoḥ /
ṚV, 9, 101, 15.2 hariḥ pavitre avyata vedhā na yonim āsadam //
ṚV, 9, 107, 13.1 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ /
ṚV, 9, 107, 18.2 apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata //
ṚV, 10, 16, 7.1 agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca /
Kirātārjunīya
Kir, 6, 31.1 śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ /
Haribhaktivilāsa
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /