Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 6, 3.1 indravāyū ime sutā upa prayobhir āgatam /
MS, 1, 3, 7, 1.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 17, 1.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
MS, 1, 3, 18, 1.2 dāśvāṃso dāśuṣaḥ sutam //
MS, 1, 3, 19, 1.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
MS, 1, 3, 22, 1.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 4, 1, 18.0 tam adhaḥ śataśale 'sunot //
MS, 2, 6, 12, 1.15 prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot /
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 2, 7, 12, 1.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 2, 13, 9, 1.1 āyāhi suṣumā hi tā indra somaṃ pibā imam /
MS, 3, 11, 3, 1.1 samiddho agnir aśvinā tapto gharmo virāṭ sutaḥ /
MS, 3, 11, 3, 1.3 tanūpā bhiṣajā sute 'śvinobhā sarasvatī /
MS, 3, 11, 3, 2.2 adhātām aśvinā madhu bheṣajaṃ bhiṣajā sute //
MS, 3, 11, 3, 4.1 aśvinā namuceḥ sutaṃ somaṃ śukraṃ parisrutā /
MS, 3, 11, 3, 7.2 daivyā hotārā bhiṣajā pātam indraṃ sacā sute //
MS, 3, 11, 3, 8.2 tīvraṃ parisrutā somam indrāyāsuṣuvur madam //
MS, 3, 11, 3, 9.2 indre tvaṣṭā yaśaḥ śriyaṃ rūpaṃrūpam adhuḥ sute //
MS, 3, 11, 3, 11.2 samadhātāṃ sarasvatyā svāhendre sutaṃ madhu //
MS, 3, 11, 4, 8.2 chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ /
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
MS, 3, 11, 7, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
MS, 3, 11, 7, 1.2 dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //
MS, 3, 11, 7, 5.1 brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya /
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
MS, 3, 11, 7, 9.1 yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /