Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ / (1.1) Par.?
adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai // (1.2) Par.?
agner bhasmāsi / (2.1) Par.?
agneḥ purīṣam asi / (2.2) Par.?
saṃjñānam asi kāmadharaṇam / (2.3) Par.?
mayi te kāmadharaṇaṃ bhūyāt / (2.4) Par.?
ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ / (2.5) Par.?
sahasriyaṃ vājam atyaṃ na saptiṃ sasavānt saṃstūyase jātavedaḥ // (2.6) Par.?
agne divo arṇam acchā jigāsy acchā devān ūciṣe dhiṣṇyā ye / (3.1) Par.?
yāḥ parastād rocanāḥ sūryasya yāś cāvastād upatiṣṭhantā āpaḥ // (3.2) Par.?
agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu / (4.1) Par.?
yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣaḥ // (4.2) Par.?
purīṣyāso agnayaḥ pravaṇena sajoṣasaḥ / (5.1) Par.?
juṣantāṃ havyam āhutam anamīvā iṣo mahīḥ // (5.2) Par.?
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha / (6.1) Par.?
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme // (6.2) Par.?
ayaṃ te / (7.1) Par.?
cid asi / (7.2) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (7.3) Par.?
paricid asi / (7.4) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (7.5) Par.?
citaḥ stha / (7.6) Par.?
paricitaḥ stha / (7.7) Par.?
ūrdhvaśritaḥ śrayadhvam / (7.8) Par.?
samitaṃ saṃkalpethāṃ saṃpriyau rociṣṇū sumanasyamānau / (7.9) Par.?
iṣam ūrjam abhi saṃvasānau // (7.10) Par.?
saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram / (8.1) Par.?
agne purīṣyādhipā bhava tvaṃ nā iṣam ūrjaṃ yajamānāya dhehi // (8.2) Par.?
tvam agne purīṣyo rayimān puṣṭimān asi / (9.1) Par.?
śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ // (9.2) Par.?
bhavataṃ naḥ / (10.1) Par.?
māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā / (10.2) Par.?
tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu // (10.3) Par.?
Duration=0.070986986160278 secs.