Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 13.1 sadaṃ ekamekaṃ tasthuṣaḥ pañcatriṃśād daśaparam /
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
ṚVKh, 1, 3, 2.2 ā tiṣṭhad yatra duhitā vivasvatas tam evārvāñcam avase karāmahe //
ṚVKh, 1, 6, 2.2 yā tasthatū rajasas pāre adhvano yayoḥ śatrur nakir ādeva ohate //
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
ṚVKh, 2, 6, 4.2 padmesthitāṃ padmavarṇāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 7, 3.2 sambhūtā asmākaṃ vīrā dhruvā dhruveṣu tiṣṭhati //
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 3, 11, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
ṚVKh, 4, 2, 1.2 divas sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ //
ṚVKh, 4, 5, 25.1 parehi kṛtye mā tiṣṭha vṛddhasyeva padān naya /
ṚVKh, 4, 7, 5.1 bhadrāt plakṣe nis tiṣṭhāśvatthe khadire dhave /
ṚVKh, 4, 7, 6.1 aśvasyāsṛk saṃpatasi tat parṇam abhi tiṣṭhasi /
ṚVKh, 4, 9, 3.3 ud asthād ūrdhva īyate dyumanto dīdyato bṛhacchukrāś śocanto arcayaḥ //