Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 19.2 prātardadyāttu sā nārī kākinīsadṛśā bhavet //
ĀK, 1, 2, 61.1 arghyaṃ mūlena dattvā triḥ punarācamya pārvati /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
ĀK, 1, 2, 157.14 mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye //
ĀK, 1, 2, 182.2 hastaprakṣālanaṃ devi dadyādgandhodakena ca //
ĀK, 1, 2, 185.1 upacāreṣu sarveṣu dadyādācamanaṃ priye /
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 2, 187.1 aṅguṣṭhānāmikābhyāṃ ca dadyādgandhottamānvitam /
ĀK, 1, 2, 188.11 tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam //
ĀK, 1, 2, 193.1 saṃyojya pañcakhaṇḍaṃ ca kṛtvā dadyātkrameṇa ca /
ĀK, 1, 2, 194.1 tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ /
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
ĀK, 1, 2, 214.1 mūrchitaṃ rasaliṅgāya dadyādiṣṭārthasiddhaye /
ĀK, 1, 2, 216.2 mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet //
ĀK, 1, 2, 219.2 dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ //
ĀK, 1, 2, 247.2 teṣāṃ dadāsi tadvittaṃ koṭikoṭiguṇādhikam //
ĀK, 1, 3, 10.2 śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ //
ĀK, 1, 3, 68.2 dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam //
ĀK, 1, 3, 74.1 gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
ĀK, 1, 3, 76.2 rasabhairavadaivatyaṃ dadyācchiṣyāya deśikaḥ //
ĀK, 1, 3, 78.2 guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra //
ĀK, 1, 3, 79.1 bhastrikāṃ vastrasampūrṇāṃ dadyādbhaiṣajyabhastrikām /
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 46.2 ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ //
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 74.2 tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ //
ĀK, 1, 4, 80.1 aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā /
ĀK, 1, 4, 85.1 tadgarte ca puṭaṃ deyaṃ tuṣakārīṣavahninā /
ĀK, 1, 4, 117.2 tatsamaṃ gandhakaṃ dattvā mardayed bhāvayet kramāt //
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 144.1 ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ĀK, 1, 4, 249.2 evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet //
ĀK, 1, 4, 263.2 tīkṣṇasya hiṃgulaṃ dattvā mardayet puṭayet kramāt //
ĀK, 1, 4, 269.1 mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ /
ĀK, 1, 4, 313.2 taccūrṇe tālakaṃ dattvā pādamamlairvimardayet //
ĀK, 1, 4, 320.1 dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
ĀK, 1, 4, 320.1 dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
ĀK, 1, 4, 368.1 rasendre jārayedgrāsaṃ dattvā dattvā punaḥ /
ĀK, 1, 4, 368.1 rasendre jārayedgrāsaṃ dattvā dattvā punaḥ /
ĀK, 1, 4, 395.1 nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
ĀK, 1, 4, 395.1 nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 4, 439.2 dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 4, 443.2 taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet //
ĀK, 1, 4, 463.2 anena dvandvayogena vāpo deyo drutasya ca //
ĀK, 1, 5, 4.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
ĀK, 1, 5, 6.1 puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam /
ĀK, 1, 5, 22.2 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ //
ĀK, 1, 5, 23.1 bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet /
ĀK, 1, 5, 23.1 bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet /
ĀK, 1, 5, 26.2 ḍolāyantre tato dadyād ārdrapiṇḍena saṃyutam //
ĀK, 1, 5, 29.2 paścāt taṃ devi nikṣipya puṭaṃ dadyād vicakṣaṇaḥ //
ĀK, 1, 5, 32.1 pūrvavacca biḍaṃ dadyādgarbhadrāvaṇameva ca /
ĀK, 1, 5, 34.2 rasānuparasāndattvā mahājārasamanvitam //
ĀK, 1, 5, 40.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
ĀK, 1, 5, 65.2 dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 71.1 viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ /
ĀK, 1, 6, 52.2 mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai //
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 54.2 sadāśivatvaṃ ca dadetpārado drutijāritaḥ //
ĀK, 1, 7, 31.2 valīpalitarogaghnaṃ śatāyuṣyaṃ dadāti ca //
ĀK, 1, 7, 34.2 sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam //
ĀK, 1, 9, 11.2 kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā //
ĀK, 1, 9, 26.1 kākamācīraso deyastailatulyo varānane /
ĀK, 1, 9, 26.2 śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet //
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 9, 109.2 aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane //
ĀK, 1, 9, 194.2 vāñchitārthān svayaṃ datte kalpadruma ivāparaḥ //
ĀK, 1, 10, 127.2 rudrāyuṣpradā nṝṇāṃ rudratvaṃ sā dadāti hi //
ĀK, 1, 11, 35.2 kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām //
ĀK, 1, 12, 11.2 ghaṇṭāsiddheśvarastuṣṭo dadyāttebhyo'pi khe gatim //
ĀK, 1, 12, 73.2 dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam //
ĀK, 1, 12, 101.2 tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam //
ĀK, 1, 12, 104.2 brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi //
ĀK, 1, 12, 105.1 devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā /
ĀK, 1, 12, 106.2 dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat //
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 12, 119.1 dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
ĀK, 1, 12, 119.1 dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
ĀK, 1, 12, 123.1 svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
ĀK, 1, 12, 126.1 pratyakṣo bhavatīśāno dadāti hi varaṃ param /
ĀK, 1, 12, 129.2 padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca //
ĀK, 1, 12, 177.2 tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam //
ĀK, 1, 12, 178.1 bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet /
ĀK, 1, 12, 201.43 tataḥ svapne pratyakṣībhūya devatā varaṃ dadāti //
ĀK, 1, 13, 21.1 vanotpalair mṛdupuṭaṃ dattvā dravati gandhakam /
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 20.2 gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram //
ĀK, 1, 15, 194.2 pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim //
ĀK, 1, 15, 231.1 arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm /
ĀK, 1, 15, 324.1 trivāraṃ bindavo dattāḥ parasmai paramātmane /
ĀK, 1, 15, 324.2 parāśaktiyuje paścāttubhyaṃ datte mayā priye //
ĀK, 1, 15, 325.1 pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca /
ĀK, 1, 15, 329.2 dattā tasmai bhairavo'pi yoginībhyaḥ samarpipat //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
ĀK, 1, 20, 158.2 svanāmakarmasadṛśaṃ phalaṃ dadati yoginām //
ĀK, 1, 20, 175.2 tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām //
ĀK, 1, 23, 68.1 puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet /
ĀK, 1, 23, 88.2 samādāya vicūrṇyaiva dattvā tatsamagandhakam //
ĀK, 1, 23, 103.1 tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ /
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 185.2 ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 193.1 evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam /
ĀK, 1, 23, 200.1 tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ /
ĀK, 1, 23, 214.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet //
ĀK, 1, 23, 215.1 jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam /
ĀK, 1, 23, 236.2 kāsīsasyāpyabhāve tu dātavyā phullatūrikā //
ĀK, 1, 23, 266.1 dadāti khecarīṃ siddhimanivāritagocaraḥ /
ĀK, 1, 23, 270.2 narasārarasaṃ dattvā dvipadīrajasā rase //
ĀK, 1, 23, 277.2 narasārarase dattvā mañjiṣṭhāṃ raktacandanam //
ĀK, 1, 23, 291.2 rase māsaṃ tato dattvā mardanād golakaṃ kuru //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 23, 309.3 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ //
ĀK, 1, 23, 330.2 gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet //
ĀK, 1, 23, 334.2 gajendrapuṭanaṃ dadyānmriyate nātra saṃśayaḥ //
ĀK, 1, 23, 336.1 krauñcapādodare kṣiptvā tato dadyātpuṭatrayam /
ĀK, 1, 23, 360.1 baliṃ dattvā mahādevi raktacitrakamuddharet /
ĀK, 1, 23, 447.1 mayā saṃjīvanī vidyā dattā codakarūpiṇī /
ĀK, 1, 23, 465.1 dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /
ĀK, 1, 23, 470.2 niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ //
ĀK, 1, 23, 494.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
ĀK, 1, 23, 529.1 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
ĀK, 1, 23, 535.1 dadāti saptamī cāpi sāraṇā gulikā parā /
ĀK, 1, 23, 585.2 samukho durmukhaṃ datte sāmānyottamalakṣaṇam //
ĀK, 1, 23, 602.2 dadyāttamaṣṭamāṃśena mardayecca prayatnataḥ //
ĀK, 1, 23, 604.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet //
ĀK, 1, 23, 604.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet //
ĀK, 1, 23, 617.2 hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me /
ĀK, 1, 23, 662.2 puṭaṃ dadyātprayatnena ṣaṣṭyādhikaśatatrayam //
ĀK, 1, 23, 691.1 dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca /
ĀK, 1, 23, 698.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
ĀK, 1, 23, 703.1 vajrīkṣīreṇa saṃveṣṭya puṭaṃ dadyāccaturdaśa /
ĀK, 1, 23, 711.1 araṇyotpalakaiḥ paścātpuṭaṃ dadyāccaturdaśa /
ĀK, 1, 23, 714.2 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare //
ĀK, 1, 23, 745.2 oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ //
ĀK, 1, 24, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 36.1 bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet /
ĀK, 1, 24, 50.2 pāradena kanakaṃ dattvā kunaṭyā mardayetkṣaṇam //
ĀK, 1, 24, 81.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
ĀK, 1, 24, 120.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ /
ĀK, 1, 24, 126.2 dattvā laghupuṭaṃ dhmātaḥ khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 134.2 tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet //
ĀK, 1, 24, 143.2 tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavetpriye //
ĀK, 1, 24, 153.1 samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /
ĀK, 1, 24, 156.1 saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ /
ĀK, 1, 24, 157.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
ĀK, 1, 24, 160.2 ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ //
ĀK, 1, 24, 161.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 161.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
ĀK, 1, 24, 183.1 dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam /
ĀK, 1, 24, 205.2 payaścaiva mahāśamyā dātavyaṃ mardanakṣamam //
ĀK, 1, 25, 3.2 rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
ĀK, 1, 26, 32.1 ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /
ĀK, 1, 26, 32.2 puṭamaucityayogena dīyate tannigadyate //
ĀK, 1, 26, 35.1 dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
ĀK, 1, 26, 37.2 sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //
ĀK, 1, 26, 40.1 kāntalohamayīṃ khārīṃ dadyāddravyasya copari /
ĀK, 1, 26, 43.2 amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //
ĀK, 1, 26, 50.2 vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
ĀK, 1, 26, 53.1 yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /
ĀK, 1, 26, 109.2 mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet //
ĀK, 1, 26, 110.2 deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //
ĀK, 1, 26, 137.2 bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //
ĀK, 1, 26, 143.2 ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //
ĀK, 1, 26, 177.2 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
ĀK, 1, 26, 230.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /
ĀK, 1, 26, 237.2 puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //
ĀK, 2, 1, 15.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /
ĀK, 2, 1, 24.2 ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu //
ĀK, 2, 1, 33.1 ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 1, 56.1 utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /
ĀK, 2, 1, 64.1 tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /
ĀK, 2, 1, 142.2 śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet //
ĀK, 2, 1, 201.2 evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ //
ĀK, 2, 1, 242.2 dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //
ĀK, 2, 1, 250.1 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /
ĀK, 2, 1, 250.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
ĀK, 2, 2, 27.1 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
ĀK, 2, 2, 27.2 triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa //
ĀK, 2, 2, 28.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 2, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
ĀK, 2, 2, 35.2 deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam //
ĀK, 2, 2, 36.1 sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
ĀK, 2, 3, 21.1 ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca /
ĀK, 2, 3, 28.1 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ /
ĀK, 2, 4, 24.2 sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet //
ĀK, 2, 4, 26.1 samāṃśena punargandhaṃ dattvā drāvaiśca lolayet /
ĀK, 2, 4, 31.2 liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā //
ĀK, 2, 4, 35.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 4, 43.1 adhiculli tato dattvā pūrayitvā jalairadhaḥ /
ĀK, 2, 4, 47.1 ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
ĀK, 2, 5, 36.1 uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam /
ĀK, 2, 5, 58.1 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā /
ĀK, 2, 6, 7.2 bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca //
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 6, 36.2 dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ //
ĀK, 2, 7, 49.2 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet //
ĀK, 2, 7, 49.2 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet //
ĀK, 2, 7, 68.1 evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ /
ĀK, 2, 7, 80.1 evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
ĀK, 2, 7, 80.1 evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
ĀK, 2, 7, 89.1 kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ /
ĀK, 2, 9, 2.1 nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ /
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /