Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 76.2 nāsaṃvatsaravāsine deyāt //
HBhVil, 1, 170.4 tataḥ praṇatena mayānukūlena hṛdā mahyam aṣṭādaśārṇaṃ svarūpaṃ sṛṣṭaye dattvāntarhitaḥ /
HBhVil, 1, 193.2 jagāma devadeveśo viṣṇunā dattam añjasā //
HBhVil, 1, 214.1 svapnalabdhe striyā datte mālāmantre ca tryakṣare /
HBhVil, 2, 9.1 divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam /
HBhVil, 2, 102.2 graharkṣakaraṇādibhyo baliṃ dadyād yathoditam //
HBhVil, 2, 109.2 hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi //
HBhVil, 2, 114.2 dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet //
HBhVil, 2, 137.1 mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ /
HBhVil, 2, 138.1 guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum /
HBhVil, 2, 185.2 dattvābhyarcya guruṃ natvā viprān sampūjya bhojayet //
HBhVil, 2, 244.2 deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet //
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
HBhVil, 3, 31.2 lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ //
HBhVil, 3, 144.2 gaṇḍūṣāṇi jalair dattvā dantakāṣṭhaṃ samarpayet //
HBhVil, 3, 145.1 jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām /
HBhVil, 3, 145.2 salilaṃ ca punar dadyād vāso 'pi mukhamārjanam //
HBhVil, 3, 147.3 jihvollekhanikāṃ dattvā virogas tv abhijāyate //
HBhVil, 3, 171.3 śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām //
HBhVil, 3, 174.2 tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ //
HBhVil, 3, 175.2 tisras tu mṛttikā deyāḥ kṛtvā tu nakhaśodhanam //
HBhVil, 3, 176.2 guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ /
HBhVil, 3, 177.1 ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ /
HBhVil, 3, 184.3 ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ //
HBhVil, 3, 264.3 dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe //
HBhVil, 3, 318.2 kṛṣṇāya kāmagāyatryā dadyād arghyam anantaram //
HBhVil, 3, 320.2 kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate //
HBhVil, 3, 332.2 pañcopacārāt dattvāpsu dhenumudrāṃ pradarśayet //
HBhVil, 3, 337.2 teṣām āpyāyanāyaitad dīyate salilaṃ mayā //
HBhVil, 3, 339.3 sarve te tṛptim āyāntu maddattenāmbunā sadā //
HBhVil, 4, 11.2 yāvatkāni prahārāṇi bhūmisaṃmārjane daduḥ /
HBhVil, 4, 20.1 sthānopalepane bhūme salilaṃ yo dadāti me /
HBhVil, 4, 51.2 patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani /
HBhVil, 4, 154.4 gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam //
HBhVil, 4, 228.1 gopīcandanakhaṇḍaṃ tu yo dadāti hi vaiṣṇave /
HBhVil, 4, 325.2 dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām //
HBhVil, 4, 342.2 praṇamya pūjayed bhaktyā dattvā kiṃcid upāyanam //
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.3 anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ /
HBhVil, 5, 33.3 arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet /
HBhVil, 5, 34.2 sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam /
HBhVil, 5, 38.3 arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ //
HBhVil, 5, 110.2 dadāty ayaṃ keśavādinyāso 'trākhilasampadam //
HBhVil, 5, 113.3 acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ //
HBhVil, 5, 186.2 veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca //
HBhVil, 5, 250.1 anujñāṃ dehi bhagavan bahir yoge mama prabho /
HBhVil, 5, 263.1 paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari /
HBhVil, 5, 299.2 snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca /
HBhVil, 5, 318.1 saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ /
HBhVil, 5, 369.1 agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā /
HBhVil, 5, 382.1 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 394.2 dattaṃ devena tuṣṭena svasthānaṃ mama bhaktitaḥ //
HBhVil, 5, 407.1 yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām /
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
HBhVil, 5, 423.2 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 470.1 ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ /
HBhVil, 5, 471.1 dadāti vāñchitaṃ sarvam aṣṭabhiḥ puruṣottamaḥ /
HBhVil, 5, 474.3 asvāsthyaṃ karburo dadyān nīlas tu dhanahānidaḥ //
HBhVil, 5, 475.1 chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam /
HBhVil, 5, 476.2 dadāti śuklavarṇaś ca tasmād enaṃ samarcayet //
HBhVil, 5, 477.3 rogārtiṃ karburā dadyāt pītā vittavināśinī //