Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 2, 1, 15.0 daṇḍadhānājinaṃ dadāti //
KauśS, 3, 2, 16.0 gāṃ dadāti //
KauśS, 3, 7, 43.0 pṛṣatīṃ gāṃ dadāti //
KauśS, 4, 7, 26.0 devā adur iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 5, 17.0 dadāti //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 5, 10, 35.0 catuḥśarāvaṃ dadāti //
KauśS, 7, 6, 6.0 upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām //
KauśS, 7, 8, 16.0 bhavati bhikṣāṃ dehīti brāhmaṇaś caret //
KauśS, 7, 8, 17.0 bhikṣāṃ bhavatī dadātv iti kṣatriyaḥ //
KauśS, 7, 8, 18.0 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
KauśS, 7, 10, 22.0 annaṃ dadāti prathamam //
KauśS, 8, 1, 1.0 agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati //
KauśS, 8, 1, 10.0 tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā //
KauśS, 8, 3, 21.5 sā dhāvatu yamarājñaḥ savatsā sudughāṃ pathā prathameha dattā /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 4, 2.0 dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 28.0 saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 5.0 adhikaṃ dadataḥ kāmapraṃ sampadyate //
KauśS, 8, 7, 13.0 sūryasya raśmīn iti karkīṃ sānūbandhyāṃ dadāti //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 8, 6.0 savān dattvāgnīn ādadhīta //
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 8, 9, 37.3 savān dattvā savāgnes tu katham utsarjanaṃ bhavet /
KauśS, 9, 5, 9.2 bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam //
KauśS, 9, 6, 22.1 śaktyā vā dakṣiṇāṃ dadyāt //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 5, 20.0 parā dehīti vādhūyaṃ dadatam anumantrayate //
KauśS, 10, 5, 20.0 parā dehīti vādhūyaṃ dadatam anumantrayate //
KauśS, 10, 5, 21.0 devair dattam iti pratigṛhṇāti //
KauśS, 11, 1, 42.0 athobhayor apeta dadāmīti śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ samprokṣya //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
KauśS, 11, 6, 24.0 etad ā roha dadāmīti kaniṣṭho nivapati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 10, 1.5 punar naḥ pitaro mano dadātu daivyo janaḥ /
KauśS, 11, 10, 2.1 yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt //
KauśS, 11, 10, 12.3 ūrjaṃ me devā adadur ūrjaṃ manuṣyā uta /
KauśS, 11, 10, 12.5 payo me devā adaduḥ payo manuṣyā uta /
KauśS, 11, 10, 12.7 vīryaṃ me devā adaduḥ vīryaṃ manuṣyā uta /
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 12, 2, 20.3 mābrāhmaṇāyocchiṣṭaṃ dāta mā somaṃ pātv asomapa iti //
KauśS, 13, 2, 16.1 varam anaḍvāham brāhmaṇaḥ kartre dadyāt //
KauśS, 13, 15, 3.1 vāsaḥ kartre dadyāt //
KauśS, 13, 16, 3.1 rukmaṃ kartre dadyāt //
KauśS, 13, 17, 9.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 18, 7.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 19, 9.0 tāṃ tasyaiva dadyāt //
KauśS, 13, 20, 2.0 varāṃ dhenuṃ kartre dadyāt //
KauśS, 13, 25, 4.6 tasya no dehi jīvasa ity etena sūktena juhuyāt //
KauśS, 13, 28, 12.0 tā eva brāhmaṇo dadyāt //
KauśS, 13, 34, 12.0 tā eva brāhmaṇo dadyāt //
KauśS, 13, 36, 5.1 rukmaṃ kartre dadyāt //
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya //
KauśS, 13, 44, 10.1 sarvatra varāṃ dhenuṃ kartre dadyāt //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //