Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kāvyādarśa
Matsyapurāṇa
Abhidhānacintāmaṇi
Narmamālā
Kokilasaṃdeśa

Atharvaveda (Paippalāda)
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 2.1 siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva /
AVŚ, 6, 126, 2.1 ā krandaya balam ojo na ā dhā abhi ṣṭana duritā bādhamānaḥ /
Ṛgveda
ṚV, 6, 47, 30.1 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ /
ṚV, 10, 92, 8.2 bhīmasya vṛṣṇo jaṭharād abhiśvaso dive dive sahuri stann abādhitaḥ //
Mahābhārata
MBh, 6, 85, 23.1 kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge /
MBh, 8, 59, 15.2 stanatāṃ kūjatāṃ caiva manuṣyagajavājinām //
MBh, 8, 68, 17.2 dīnaiḥ stanadbhiḥ parivṛttanetrair mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ //
MBh, 9, 10, 2.1 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave /
MBh, 9, 22, 70.2 stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate //
MBh, 10, 8, 120.1 stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām /
Rāmāyaṇa
Rām, Ki, 10, 16.2 pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale //
Rām, Yu, 34, 13.1 hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ /
Kāvyādarśa
KāvĀ, 1, 98.1 gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ /
Matsyapurāṇa
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
Abhidhānacintāmaṇi
AbhCint, 2, 4.1 asurā nāgāstaḍitaḥ suparṇakā vahnayo 'nilāḥ stanitāḥ /
Narmamālā
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
Kokilasaṃdeśa
KokSam, 2, 66.2 kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīḍamālokathā mām //