Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 7, 7.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 2, 16, 8.0 viśvāmitro hyenad apaśyat //
ŚāṅkhĀ, 4, 13, 5.0 etad vai brahma dīpyate yaccakṣuṣā paśyati //
ŚāṅkhĀ, 4, 13, 6.0 athaitan mriyate yan na paśyati //
ŚāṅkhĀ, 4, 14, 7.0 tad vācā vadaccakṣuṣā paśyacchiśya eva //
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 5, 2, 13.0 cakṣuḥ paśyat sarve prāṇā anupaśyanti //
ŚāṅkhĀ, 5, 3, 2.0 mūkān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 4.0 andhān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 6.0 badhirān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 8.0 bālān hi paśyāmaḥ //
ŚāṅkhĀ, 5, 3, 11.0 ityevaṃ hi paśyāma iti //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 35.0 na paśyati //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
ŚāṅkhĀ, 8, 5, 1.0 ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
ŚāṅkhĀ, 8, 7, 11.0 anabhre vā vidyutaṃ paśyet //
ŚāṅkhĀ, 8, 7, 12.0 abhra enāṃ mna paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 9, 8, 6.0 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt samṛddhaṃ karmeti vidyāt //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //