Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 48.2 gṛhamāvāmapaśyāva varṣasya vidhurasthiti //
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 27.2 so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi //
KSS, 1, 3, 34.2 tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ //
KSS, 1, 3, 39.2 tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram //
KSS, 1, 3, 66.1 paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
KSS, 1, 4, 3.2 kanyāmekāmapaśyāma kāmasyāstram asāyakam //
KSS, 1, 4, 9.1 kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye /
KSS, 1, 4, 34.1 kathamevaṃ pravarteya paśyet ko'pi kadācana /
KSS, 1, 5, 14.2 vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham //
KSS, 1, 5, 20.2 apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatām //
KSS, 1, 5, 50.2 bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi //
KSS, 1, 5, 96.2 pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ //
KSS, 1, 6, 24.2 apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā //
KSS, 1, 6, 97.2 so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām //
KSS, 2, 1, 16.1 asurān yamadaṃṣṭrādīn bahūn paśyati vāsave /
KSS, 2, 1, 26.1 tad ālokya mamāpaśyanmukhaṃ kamalasaṃbhavaḥ /
KSS, 2, 2, 27.1 upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam /
KSS, 2, 2, 120.1 iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 2, 190.1 tatrāpaśyacca taṃ patnī sā pallīpatiputrikā /
KSS, 2, 3, 47.1 dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat /
KSS, 2, 3, 48.1 tatrasthaḥ kanyakāmekāmapaśyat strīśatānvitām /
KSS, 2, 4, 6.1 tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ /
KSS, 2, 4, 117.2 tau cāpi rākṣasau dūrāccakitau tamapaśyatām //
KSS, 2, 4, 130.2 pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam //
KSS, 2, 4, 154.1 taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam /
KSS, 2, 5, 81.1 etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
KSS, 2, 5, 128.2 putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm //
KSS, 3, 1, 40.2 gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha //
KSS, 3, 1, 89.1 sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
KSS, 3, 2, 27.2 paśyantī rāmacarite sītāṃ sehe nijavyathām //
KSS, 3, 2, 48.1 bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā /
KSS, 3, 2, 56.1 tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 3, 108.2 apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane //
KSS, 3, 4, 13.1 vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ /
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 78.1 paśyansnehamayo rājā śliṣṭastatkāntitejasā /
KSS, 3, 4, 98.1 gatimanyām apaśyaṃśca so 'vatīrya praṇamya ca /
KSS, 3, 4, 133.2 kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata //
KSS, 3, 4, 160.1 vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
KSS, 3, 4, 194.2 pratīhāraśca gatvāntastatrāpaśyadvidūṣakam //
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 4, 222.2 bhartāraṃ tam apaśyantī viṣādaṃ sahasāgamat //
KSS, 3, 4, 239.2 kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram //
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 3, 4, 277.1 tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
KSS, 3, 5, 73.1 evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
KSS, 3, 6, 102.1 pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
KSS, 3, 6, 123.1 praviṣṭaṃ tam avādīcca paśya sundarakeṇa me /
KSS, 3, 6, 127.2 tathābhibhūtam ātmānaṃ paśyann evam acintayat //
KSS, 3, 6, 156.1 paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama /
KSS, 3, 6, 184.2 sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe //
KSS, 4, 2, 48.1 tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
KSS, 4, 2, 71.1 kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt /
KSS, 4, 2, 108.1 vilasadvismayautsukyasādhvasaṃ paśyataś ca tām /
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
KSS, 4, 2, 134.2 siṃhaḥ sarveṣu paśyatsu sampannaḥ puruṣākṛtiḥ //
KSS, 4, 2, 178.1 tatrāpaśyacca puruṣaṃ yuvānaṃ vignam āgatam /
KSS, 4, 3, 46.1 apaśyaccātra jijñāsuḥ pātre pūrvatra janmani /
KSS, 5, 1, 144.2 purodhāstam apaśyacca racitadhyānaniścalam //
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 13.2 apaśyad āśramapadaṃ saphalasnigdhapādapam //
KSS, 5, 2, 114.2 apaśyad atra govindasvāminaṃ taṃ tathāvidham //
KSS, 5, 2, 149.1 tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ /
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
KSS, 5, 2, 182.1 apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
KSS, 5, 2, 207.1 sauvarṇaṃ tad apaśyacca śṛṅge himavataḥ puram /
KSS, 5, 2, 251.2 āgatyāśokadattaṃ tam apaśyalluṇṭhitāmbujam //
KSS, 5, 2, 282.2 āvāṃ snāntīrapaśyāva gaṅgāyāṃ munikanyakāḥ //
KSS, 5, 3, 14.1 yad akasmāt pravahaṇaṃ paśyātraiva prayātyadaḥ /
KSS, 5, 3, 27.1 apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ /
KSS, 5, 3, 42.2 yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha //
KSS, 5, 3, 47.1 praviṣṭaḥ so 'pyapaśyat tāṃ tatra netrotsavapradām /
KSS, 5, 3, 77.1 ārūḍhastatra cāpaśyad guptāṃstrīn ratnamaṇḍapān /
KSS, 5, 3, 84.2 upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ //
KSS, 5, 3, 101.2 dṛṣṭā ceha ca paśyāmi jīvantīṃ bhavatīṃ katham //
KSS, 5, 3, 116.1 tatrāpaśyacca vaṇijaṃ taṃ saṃmukham upāgatam /
KSS, 5, 3, 124.1 ārūḍhaścātra pitaraṃ svam apaśyam ahaṃ tadā /
KSS, 5, 3, 129.2 paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam //
KSS, 5, 3, 148.2 apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām //
KSS, 5, 3, 159.2 tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham //
KSS, 5, 3, 176.2 kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat //
KSS, 5, 3, 198.1 tatra cāpaśyad ekākī sādhitānekakārmaṇam /
KSS, 5, 3, 232.1 tato dattabalir yāvad etya paśyati sa dvijaḥ /
KSS, 5, 3, 244.1 tatrāpaśyacca taṃ jālapādaṃ prāsādavartinam /
KSS, 5, 3, 271.2 nirjīvitānyapaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni //
KSS, 6, 1, 152.2 puruṣau dvāvapaśyacca vijane sahitasthitau //
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
KSS, 6, 2, 30.2 apaśyan dayitāḥ pārśve tatra babhrāma sarvataḥ //