Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 10, 31.2 pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam //
KūPur, 1, 10, 60.2 pīyate devatāsaṅghaistasmai somātmane namaḥ //
KūPur, 1, 10, 65.1 yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
KūPur, 1, 25, 11.2 samprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam //
KūPur, 1, 35, 18.2 tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ //
KūPur, 1, 36, 9.1 adhaḥśirās tvayodhārām ūrdhvapādaḥ pibennaraḥ /
KūPur, 1, 37, 3.1 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira /
KūPur, 1, 41, 33.2 pibanti devatā viprā yataste 'mṛtabhojanāḥ //
KūPur, 1, 41, 35.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
KūPur, 1, 42, 5.2 āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param //
KūPur, 1, 43, 18.2 sarit pravartate cāpi pīyate tatra vāsibhiḥ //
KūPur, 1, 44, 4.2 samāste yogayuktātmā pītvā tatparamāmṛtam //
KūPur, 1, 45, 42.2 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 1, 47, 35.1 āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ /
KūPur, 1, 47, 63.2 svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param //
KūPur, 1, 47, 65.2 samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam //
KūPur, 2, 6, 36.2 pibatyakhilamambhodhimīśvarasya niyogataḥ //
KūPur, 2, 13, 1.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
KūPur, 2, 13, 5.1 bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ /
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
KūPur, 2, 16, 93.2 na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ //
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 17, 44.1 bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ /
KūPur, 2, 19, 9.1 amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
KūPur, 2, 22, 19.2 coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet //
KūPur, 2, 24, 13.2 adhikaṃ cāpi vidyeta sa somaṃ pātumarhati //
KūPur, 2, 27, 29.2 ekapādena tiṣṭheta marīcīn vā pibet tadā //
KūPur, 2, 27, 30.2 payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 31, 76.1 pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 33, 22.1 pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ /
KūPur, 2, 33, 23.2 saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret //
KūPur, 2, 33, 24.1 eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ /
KūPur, 2, 33, 35.1 surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 35.3 gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān //
KūPur, 2, 33, 37.1 cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam /
KūPur, 2, 33, 38.1 cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ /
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
KūPur, 2, 36, 6.2 pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt //
KūPur, 2, 37, 77.2 śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam //
KūPur, 2, 39, 83.1 tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
KūPur, 2, 42, 16.2 tatra snātvā ca pītvā ca mucyate brahmahatyayā //
KūPur, 2, 43, 14.2 asahyaraśmirbhavati pibannambho gabhastibhiḥ //
KūPur, 2, 43, 15.1 tasya te raśmayaḥ sapta pibantyambu mahārṇave /
KūPur, 2, 43, 27.2 pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan //
KūPur, 2, 43, 44.2 ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati /
KūPur, 2, 44, 11.1 pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /