Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 4, 3.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
AVŚ, 2, 5, 1.2 pibā sutasya mater iha madhoś cakānaś cārur madāya //
AVŚ, 2, 5, 7.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibat sutasya /
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 2, 29, 6.2 savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām //
AVŚ, 4, 6, 1.2 sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam //
AVŚ, 4, 21, 7.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 5, 5, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
AVŚ, 5, 18, 4.2 yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya //
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 5, 25, 6.2 yad indro vṛtrahā veda tad garbhakaraṇaṃ piba //
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 6, 135, 2.1 yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ /
AVŚ, 6, 135, 2.1 yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ /
AVŚ, 6, 135, 2.2 prāṇān amuṣya sampāya saṃ pibāmo amuṃ vayam //
AVŚ, 6, 139, 4.1 yathodakam apapuṣo 'paśuṣyaty āsyam /
AVŚ, 7, 14, 4.2 pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi //
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 58, 1.1 indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau /
AVŚ, 7, 72, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
AVŚ, 7, 73, 4.2 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ //
AVŚ, 7, 73, 5.2 madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ //
AVŚ, 7, 73, 11.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 7, 75, 1.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 7, 76, 6.1 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām /
AVŚ, 7, 97, 3.2 jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni //
AVŚ, 8, 2, 19.1 yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ /
AVŚ, 9, 4, 21.1 ayaṃ pipāna indra id rayiṃ dadhātu cetanīm /
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 10, 20.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 10, 10, 30.2 vaśāyā dugdham apibant sādhyā vasavaś ca ye //
AVŚ, 10, 10, 31.1 vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 13, 1, 27.2 indraḥ somaṃ pibatu kṣemo astv agniḥ prastautu vi mṛdho nudasva //
AVŚ, 14, 1, 3.1 somaṃ manyate papivān yat sampiṃṣanty oṣadhim /
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
AVŚ, 18, 1, 45.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
AVŚ, 18, 1, 48.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //