Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 8, 1.22 indraghoṣās tvā purastād vasubhiḥ pāntu /
MS, 1, 2, 8, 1.23 pitaras tvā manojavā dakṣiṇataḥ pāntu /
MS, 1, 2, 8, 1.24 rudrās tvā pracetasaḥ paścāt pāntu /
MS, 1, 2, 8, 1.25 viśvakarmā tvādityair uttarāt pātu /
MS, 1, 2, 8, 2.1 vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam /
MS, 1, 2, 13, 4.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 14, 2.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 17, 1.7 ghṛtaṃ ghṛtapāvānaḥ pibata /
MS, 1, 2, 17, 1.8 vasāṃ vasāpāvānaḥ pibata /
MS, 1, 3, 3, 4.2 tā devīr devatremaṃ yajñaṃ dhattopahūtāḥ somasya pibata //
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 3, 17, 1.2 asya pātaṃ dhiyeṣitā //
MS, 1, 3, 19, 1.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
MS, 1, 3, 19, 1.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
MS, 1, 3, 22, 1.1 marutvaṁ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya /
MS, 1, 3, 23, 1.1 sajoṣā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
MS, 1, 3, 29, 3.1 agnā3i patnīvā3nt sajūs tvaṣṭrā somaṃ piba //
MS, 1, 3, 38, 4.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'sme dhatta vasavo vasūni //
MS, 1, 9, 1, 18.0 vācaspatiḥ somam apāt //
MS, 1, 9, 1, 20.0 somaḥ somasya pibatu //
MS, 1, 9, 1, 21.0 śukraḥ śukrasya pibatu //
MS, 1, 9, 1, 29.0 vācaspatiḥ somam apāt //
MS, 1, 9, 1, 31.0 somaḥ somasya pibatu //
MS, 1, 9, 1, 32.0 śukraḥ śukrasya pibatu //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 10, 9, 7.0 yad ūrjāhutī yad evātti ca pibati ca //
MS, 1, 11, 2, 4.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
MS, 1, 11, 5, 26.0 tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gacchati //
MS, 1, 11, 5, 27.0 yāvanto hi devāḥ somam apibaṃs te vājam agacchan //
MS, 2, 2, 13, 41.0 indro vai tvaṣṭuḥ somam apibad anupahūyamānaḥ //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 3, 9, 24.0 ātmanā peyā //
MS, 2, 4, 1, 2.0 sa somam ekena śīrṣṇāpibat //
MS, 2, 4, 1, 24.0 tasmāt somo nānupahūtena peyaḥ //
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
MS, 2, 4, 2, 40.0 tasmād brāhmaṇaḥ surāṃ na pibet //
MS, 2, 4, 2, 43.0 tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 5, 18.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 9, 35.0 tasmād brāhmaṇo mṛnmayena na pibet //
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 2, 9, 9, 16.1 ye anneṣu vividhyanti pātreṣu pibato janān /
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 13, 9, 1.1 āyāhi suṣumā hi tā indra somaṃ pibā imam /
MS, 3, 11, 3, 4.2 sarasvatī tam ābharad barhiṣendrāya pātave //
MS, 3, 11, 4, 8.6 pibantu /
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //