Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 19.1 vṛṣalīphenapītasya niḥśvāsopahatasya ca /
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 5, 145.2 pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san //
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 11, 7.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
ManuS, 11, 8.1 ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva vā /
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 94.2 yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ //
ManuS, 11, 109.1 upapātakasaṃyukto goghno māsaṃ yavān pibet /
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 115.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
ManuS, 11, 147.1 ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati /
ManuS, 11, 148.2 pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ //
ManuS, 11, 148.2 pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ //
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
ManuS, 11, 153.2 jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet //
ManuS, 11, 154.1 śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ /
ManuS, 11, 160.2 keśakīṭāvapannaṃ ca pibed brahmasuvarcalām //
ManuS, 11, 195.2 māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt //
ManuS, 11, 215.2 pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ //