Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 5.2 satkṛtaṃ sūtam āsīnaṃ papracchur idam ādarāt //
BhāgPur, 1, 2, 5.1 munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam /
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 4, 13.1 tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiṃcana /
BhāgPur, 1, 5, 5.3 tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam //
BhāgPur, 1, 6, 1.3 bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ //
BhāgPur, 1, 6, 37.1 sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
BhāgPur, 1, 9, 25.3 apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām //
BhāgPur, 1, 14, 24.2 pṛcchati sma suhṛn madhye saṃsmaran nāraderitam //
BhāgPur, 1, 16, 20.2 pṛcchati smāśruvadanāṃ vivatsām iva mātaram //
BhāgPur, 1, 17, 4.1 papraccha ratham ārūḍhaḥ kārtasvaraparicchadam /
BhāgPur, 1, 18, 9.2 vāsudevakathopetam ākhyānaṃ yadapṛcchata //
BhāgPur, 1, 18, 23.1 ahaṃ hi pṛṣṭo 'ryamaṇo bhavadbhir ācakṣa ātmāvagamo 'tra yāvān /
BhāgPur, 1, 18, 40.1 visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi /
BhāgPur, 1, 19, 24.1 tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām /
BhāgPur, 1, 19, 37.1 ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum /
BhāgPur, 1, 19, 40.2 evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā /
BhāgPur, 2, 3, 1.2 evam etan nigaditaṃ pṛṣṭavān yadbhavān mama /
BhāgPur, 2, 3, 13.3 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim //
BhāgPur, 2, 3, 25.2 yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ //
BhāgPur, 2, 4, 3.1 papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ /
BhāgPur, 2, 4, 3.1 papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ /
BhāgPur, 2, 5, 8.1 etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara /
BhāgPur, 2, 8, 24.1 sarvam etacca bhagavan pṛcchato me 'nupūrvaśaḥ /
BhāgPur, 2, 9, 45.1 yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam /
BhāgPur, 2, 10, 49.2 yadvā sa bhagavāṃstasmai pṛṣṭastattvam uvāca ha //
BhāgPur, 2, 10, 51.2 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ /
BhāgPur, 3, 1, 1.2 evam etat purā pṛṣṭo maitreyo bhagavān kila /
BhāgPur, 3, 1, 5.2 sa evam ṛṣivaryo 'yaṃ pṛṣṭo rājñā parīkṣitā /
BhāgPur, 3, 1, 10.1 yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena /
BhāgPur, 3, 1, 25.2 āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavatprajānām //
BhāgPur, 3, 2, 1.2 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārttāṃ priyāśrayām /
BhāgPur, 3, 2, 3.2 pṛṣṭo vārttāṃ pratibrūyād bhartuḥ pādāv anusmaran //
BhāgPur, 3, 4, 17.2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva //
BhāgPur, 3, 5, 1.3 kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ //
BhāgPur, 3, 5, 17.2 sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ /
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 3, 7, 40.1 etān me pṛcchataḥ praśnān hareḥ karmavivitsayā /
BhāgPur, 3, 8, 7.2 sanatkumārāya sa cāha pṛṣṭaḥ sāṃkhyāyanāyāṅga dhṛtavratāya //
BhāgPur, 3, 10, 2.1 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama /
BhāgPur, 3, 13, 1.3 bhūyaḥ papraccha kauravyo vāsudevakathādṛtaḥ //
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 14, 5.2 sādhu vīra tvayā pṛṣṭam avatārakathāṃ hareḥ /
BhāgPur, 3, 14, 5.3 yat tvaṃ pṛcchasi martyānāṃ mṛtyupāśaviśātanīm //
BhāgPur, 3, 14, 13.2 kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak //
BhāgPur, 3, 15, 29.1 dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭavajrakapāṭikā yāḥ /
BhāgPur, 3, 20, 7.1 evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ /
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 3, 22, 38.1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān /
BhāgPur, 3, 33, 36.1 etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha /
BhāgPur, 4, 6, 37.2 nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām //
BhāgPur, 4, 12, 44.2 etatte 'bhihitaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
BhāgPur, 4, 13, 1.3 prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame //
BhāgPur, 4, 13, 29.3 tatpraṣṭuṃ vyasṛjadvācaṃ sadasyāṃstadanujñayā //
BhāgPur, 4, 22, 18.2 sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā /
BhāgPur, 4, 26, 14.1 antaḥpurastriyo 'pṛcchadvimanā iva vediṣat /
BhāgPur, 11, 1, 13.2 upasaṃgṛhya papracchur avinītā vinītavat //
BhāgPur, 11, 1, 14.2 eṣā pṛcchati vo viprā antarvatny asitekṣaṇā //
BhāgPur, 11, 1, 15.1 praṣṭuṃ vilajjatī sākṣāt prabrūtāmoghadarśanāḥ /
BhāgPur, 11, 2, 7.1 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava /
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //
BhāgPur, 11, 2, 27.2 papraccha paramaprītaḥ praśrayāvanato nṛpaḥ //
BhāgPur, 11, 2, 30.1 ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato 'naghāḥ /
BhāgPur, 11, 2, 32.2 evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ /
BhāgPur, 11, 3, 42.1 evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike /
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
BhāgPur, 11, 7, 30.1 tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam /
BhāgPur, 11, 7, 31.3 pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ //
BhāgPur, 11, 13, 16.3 papracchuḥ pitaraṃ sūkṣmāṃ yogasyaikāntikīm gatim //
BhāgPur, 11, 13, 18.2 evaṃ pṛṣṭo mahādevaḥ svayambhūr bhūtabhāvanaḥ /
BhāgPur, 11, 13, 20.2 brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti //
BhāgPur, 11, 13, 21.1 ity ahaṃ munibhiḥ pṛṣṭas tattvajijñāsubhis tadā /
BhāgPur, 11, 16, 6.2 evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara /
BhāgPur, 11, 17, 8.2 itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ /
BhāgPur, 11, 18, 48.1 etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām /
BhāgPur, 11, 19, 11.3 ajātaśatruḥ papraccha sarveṣāṃ no 'nuśṛṇvatām //
BhāgPur, 11, 19, 12.2 śrutvā dharmān bahūn paścān mokṣadharmān apṛcchata //