Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8970
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
ātmamāyām ṛte rājan parasyānubhavātmanaḥ / (1.2) Par.?
na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā // (1.3) Par.?
bahurūpa ivābhāti māyayā bahurūpayā / (2.1) Par.?
ramamāṇo guṇeṣvasyā mamāham iti manyate // (2.2) Par.?
yarhi vāva mahimni sve parasmin kālamāyayoḥ / (3.1) Par.?
rameta gatasammohastyaktvodāste tadobhayam // (3.2) Par.?
ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam / (4.1) Par.?
brahmaṇe darśayan rūpam avyalīkavratādṛtaḥ // (4.2) Par.?
sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata / (5.1) Par.?
tāṃ nādhyagacchaddṛśam atra saṃmatāṃ prapañcanirmāṇavidhiryayā bhavet // (5.2) Par.?
sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ / (6.1) Par.?
sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ // (6.2) Par.?
niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ / (7.1) Par.?
svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ // (7.2) Par.?
divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ / (8.1) Par.?
atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ // (8.2) Par.?
tasmai svalokaṃ bhagavān sabhājitaḥ saṃdarśayāmāsa paraṃ na yatparam / (9.1) Par.?
vyapetasaṅkleśavimohasādhvasaṃ svadṛṣṭavadbhiḥ puruṣairabhiṣṭutam // (9.2) Par.?
pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ / (10.1) Par.?
na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ // (10.2) Par.?
śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ / (11.1) Par.?
sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ / (11.2) Par.?
pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ // (11.3) Par.?
bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām / (12.1) Par.?
vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ // (12.2) Par.?
śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ / (13.1) Par.?
preṅkhaṃ śritā yā kusumākarānugair vigīyamānā priyakarma gāyatī // (13.2) Par.?
dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim / (14.1) Par.?
sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum // (14.2) Par.?
bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam / (15.1) Par.?
kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā // (15.2) Par.?
adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ / (16.1) Par.?
yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram // (16.2) Par.?
taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ / (17.1) Par.?
nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate // (17.2) Par.?
taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam / (18.1) Par.?
babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan // (18.2) Par.?
śrībhagavān uvāca / (19.1) Par.?
tvayāhaṃ toṣitaḥ samyag vedagarbha sisṛkṣayā / (19.2) Par.?
ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām // (19.3) Par.?
varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam / (20.1) Par.?
brahmañchreyaḥpariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ // (20.2) Par.?
manīṣitānubhāvo 'yaṃ mama lokāvalokanam / (21.1) Par.?
yadupaśrutya rahasi cakartha paramaṃ tapaḥ // (21.2) Par.?
pratyādiṣṭaṃ mayā tatra tvayi karmavimohite / (22.1) Par.?
tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha // (22.2) Par.?
sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ / (23.1) Par.?
bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ // (23.2) Par.?
brahmovāca / (24.1) Par.?
bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām / (24.2) Par.?
veda hyapratiruddhena prajñānena cikīrṣitam // (24.3) Par.?
tathāpi nāthamānasya nātha nāthaya nāthitam / (25.1) Par.?
parāvare yathā rūpe jānīyāṃ te tvarūpiṇaḥ // (25.2) Par.?
yathātmamāyāyogena nānāśaktyupabṛṃhitam / (26.1) Par.?
vilumpan visṛjan gṛhṇan bibhradātmānam ātmanā // (26.2) Par.?
krīḍasyamoghasaṅkalpa ūrṇanābhir yathorṇute / (27.1) Par.?
tathā tadviṣayāṃ dhehi manīṣāṃ mayi mādhava // (27.2) Par.?
bhagavacchikṣitam ahaṃ karavāṇi hyatandritaḥ / (28.1) Par.?
nehamānaḥ prajāsargaṃ badhyeyaṃ yadanugrahāt // (28.2) Par.?
yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam / (29.1) Par.?
aviklavaste parikarmaṇi sthito mā me samunnaddhamado 'ja māninaḥ // (29.2) Par.?
śrībhagavān uvāca / (30.1) Par.?
jñānaṃ paramaguhyaṃ me yadvijñānasamanvitam / (30.2) Par.?
sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā // (30.3) Par.?
yāvān ahaṃ yathābhāvo yadrūpaguṇakarmakaḥ / (31.1) Par.?
tathaiva tattvavijñānam astu te madanugrahāt // (31.2) Par.?
aham evāsam evāgre nānyadyat sadasat param / (32.1) Par.?
paścādahaṃ yadetacca yo 'vaśiṣyeta so 'smyaham // (32.2) Par.?
ṛte 'rthaṃ yat pratīyeta na pratīyeta cātmani / (33.1) Par.?
tadvidyādātmano māyāṃ yathābhāso yathā tamaḥ // (33.2) Par.?
yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu / (34.1) Par.?
praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham // (34.2) Par.?
etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ / (35.1) Par.?
anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā // (35.2) Par.?
etan mataṃ samātiṣṭha parameṇa samādhinā / (36.1) Par.?
bhavān kalpavikalpeṣu na vimuhyati karhicit // (36.2) Par.?
śrīśuka uvāca / (37.1) Par.?
sampradiśyaivam ajano janānāṃ parameṣṭhinam / (37.2) Par.?
paśyatastasya tadrūpam ātmano nyaruṇaddhariḥ // (37.3) Par.?
antarhitendriyārthāya haraye vihitāñjaliḥ / (38.1) Par.?
sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat // (38.2) Par.?
prajāpatirdharmapatirekadā niyamān yamān / (39.1) Par.?
bhadraṃ prajānām anvicchann ātiṣṭhat svārthakāmyayā // (39.2) Par.?
taṃ nāradaḥ priyatamo rikthādānām anuvrataḥ / (40.1) Par.?
śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca // (40.2) Par.?
māyāṃ vividiṣan viṣṇormāyeśasya mahāmuniḥ / (41.1) Par.?
mahābhāgavato rājan pitaraṃ paryatoṣayat // (41.2) Par.?
tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham / (42.1) Par.?
devarṣiḥ paripapraccha bhavān yan mānupṛcchati // (42.2) Par.?
tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam / (43.1) Par.?
proktaṃ bhagavatā prāha prītaḥ putrāya bhūtakṛt // (43.2) Par.?
nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa / (44.1) Par.?
dhyāyate brahma paramaṃ vyāsāyāmitatejase // (44.2) Par.?
yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam / (45.1) Par.?
yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ // (45.2) Par.?
Duration=0.16570210456848 secs.