Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 36.2 vigāhataḥ padmavanaṃ vilagnaṃ sarojinīpatram ivoḍhapaṅkam //
ViPur, 1, 15, 143.2 prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane //
ViPur, 2, 8, 110.2 tiṣṭhanti vīcimālābhiruhyamānajaṭājale //
ViPur, 2, 8, 111.2 bhūyo 'dhikatarāṃ kāntiṃ vahatyetadupakṣayam //
ViPur, 2, 10, 21.1 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ //
ViPur, 2, 11, 17.1 vahanti pannagā yakṣaiḥ kriyate 'bhīṣusaṃgrahaḥ /
ViPur, 2, 12, 3.1 arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te /
ViPur, 2, 12, 21.2 sakṛdyuktāstu maitreya vahantyavirataṃ sadā //
ViPur, 2, 12, 28.2 yasmājjyotīṃṣi vahati pravahastena sa smṛtaḥ //
ViPur, 2, 13, 51.1 uvāha śibikāṃ tasya kṣatturvacanacoditaḥ /
ViPur, 2, 13, 52.2 jātismaro 'sau pāpasya kṣayakāma uvāha tām //
ViPur, 2, 13, 57.2 kiṃ śrānto 'syalpam adhvānaṃ tvayoḍhā śibikā mama /
ViPur, 2, 13, 58.2 nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
ViPur, 2, 13, 61.1 tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
ViPur, 2, 13, 65.1 ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva /
ViPur, 2, 13, 71.2 voḍhavyastu tadā bhāraḥ katamo nṛpate mayā //
ViPur, 2, 13, 73.2 evam uktvābhavanmaunī sa vahañchibikāṃ dvijaḥ /
ViPur, 2, 14, 4.1 nāhaṃ vahāmi śibikāṃ śibikā na mayi sthitā /
ViPur, 2, 16, 10.3 vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija //
ViPur, 3, 5, 25.2 vahanti bhuvanālokacakṣuṣas taṃ namāmyaham //
ViPur, 3, 10, 26.2 samudvahed dadātyetatsamyagūḍhaṃ mahāphalam //
ViPur, 3, 11, 107.2 tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate //
ViPur, 3, 11, 108.1 tasmātsvaśaktyā rājendra sūryoḍham atithiṃ naraḥ /
ViPur, 3, 18, 29.2 dadyācchrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ //
ViPur, 4, 14, 34.1 tāṃ ca pāṇḍur uvāha //
ViPur, 5, 1, 8.1 yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām /
ViPur, 5, 3, 18.2 vasudevo vahanviṣṇuṃ jānumātravahāṃ yayau //
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
ViPur, 5, 6, 38.1 ūhurunmārgavāhīni nimnagāmbhāṃsi sarvataḥ /
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //