Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 17.2 sphāre yatphaṇacakre dharā śarāvaśriyaṃ vahati //
Āsapt, 1, 22.1 deve'rpitavaraṇasraji bahumāye vahati kaiṭabhīrūpam /
Āsapt, 1, 31.2 bhūṣaṇāyaiva sañjñāṃ yad aṅkitāṃ bhāratī vahati //
Āsapt, 1, 32.2 rohati kulyā gaṅgāpūre kiṃ bahurase vahati //
Āsapt, 2, 46.2 patiśayanavārapālijvarauṣadhaṃ vahati sā mālām //
Āsapt, 2, 88.2 muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena //
Āsapt, 2, 113.1 iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī /
Āsapt, 2, 139.1 ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālam acalāpi /
Āsapt, 2, 147.2 antar vahati varākī sā tvāṃ nāseva niḥśvāsam //
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Āsapt, 2, 198.2 mukhabandhamātrasindhura labodara kiṃ madaṃ vahasi //
Āsapt, 2, 209.1 gehinyā hriyamāṇaṃ nirudhyamānaṃ navoḍhayā purataḥ /
Āsapt, 2, 255.2 sā vahati viṭa bhavantaṃ ghuṇamantaḥ śālabhañjīva //
Āsapt, 2, 308.2 vahatām api mahimānaṃ śobhāyai sajjanā eva //
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Āsapt, 2, 391.2 subhagaikadaivatam umā śirasā bhāgīrathīṃ vahati //
Āsapt, 2, 427.1 mṛgamadanidānam aṭavī kuṅkumam api kṛṣakavāṭikā vahati /
Āsapt, 2, 468.2 sa vahatu guṇābhimānaṃ madanadhanurvallicola iva //
Āsapt, 2, 469.2 kim iti madapaṅkamalināṃ karī kapolasthalīṃ vahati //
Āsapt, 2, 558.1 śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi /
Āsapt, 2, 564.2 tvāṃ muṣṭimeyamadhyām adhunā śaktiṃ smaro vahati //
Āsapt, 2, 576.2 sahajapremarasajñā subhagāgarvaṃ bakī vahatu //
Āsapt, 2, 602.2 nūtanalateva sundara dohadaśaktyā phalaṃ vahati //
Āsapt, 2, 612.2 hanta nirīkṣya navoḍhāṃ manye vayam apiryā jātāḥ //
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Āsapt, 2, 638.1 savrīḍā nakharadanārpaṇeṣu kupitā pragāḍham aciroḍhā /