Occurrences

Agnipurāṇa

Agnipurāṇa
AgniPur, 1, 7.2 śukādyaiḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yathābravīt /
AgniPur, 1, 8.2 dvaividhyaṃ brahma vakṣyāmi śṛṇu vyāsākhilānugam /
AgniPur, 1, 10.2 bhuktimuktipradaṃ divyaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām //
AgniPur, 2, 1.3 purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam //
AgniPur, 2, 2.2 matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ /
AgniPur, 2, 6.1 grāhādibhyo bhayaṃ me 'dya tac chrutvā kalaśe 'kṣipat /
AgniPur, 2, 7.1 sthānametadvacaḥ śrutvā rājāthodañcane 'kṣipat /
AgniPur, 2, 16.1 śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiś ca taṃ /
AgniPur, 3, 1.2 vakṣye kūrmāvatāraṃ ca śrutvā pāpapraṇāśanam /
AgniPur, 4, 8.1 devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt /
AgniPur, 4, 12.1 vakṣye paraśurāmasya cāvatāraṃ śṛṇu dvija /
AgniPur, 4, 20.3 avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ //
AgniPur, 6, 1.3 rājā daśaratho rāmam uvāca śṛṇu rāghava //
AgniPur, 6, 5.1 pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ /
AgniPur, 6, 10.1 kubjayoktaṃ ca tac chrutvā ekamābharaṇaṃ dadau /
AgniPur, 6, 22.2 tac chrutvā mūrchito bhūmau vajrāhata ivāpatat //
AgniPur, 6, 48.2 rāmaḥ śrutvā jalaṃ dattvā gṛhītvā pāduke vraja //
AgniPur, 7, 12.2 tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //
AgniPur, 8, 5.1 tac chrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakāra saḥ /
AgniPur, 8, 13.2 tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ //
AgniPur, 9, 1.2 sampātivacanaṃ śrutvā hanumānaṅgadādayaḥ /
AgniPur, 10, 3.1 rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /
AgniPur, 11, 13.2 vālmīkir nāradācchrutvā rāmāyaṇamakārayat /
AgniPur, 11, 13.3 savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //
AgniPur, 12, 8.2 kaṃso bāladhvaniṃ śrutvā tāṃ cikṣepa śilātale //
AgniPur, 12, 9.2 śrutvāśarīriṇīṃ vācaṃ matto garbhāstu māritāḥ //
AgniPur, 12, 39.1 tac chrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā /
AgniPur, 12, 47.1 śrutvā tu nāradāt kṛṣṇaḥ pradyumnabalabhadravān /
AgniPur, 13, 28.1 yudhyasva vā vacaḥ śrutvā kṛṣṇamāha suyodhanaḥ /
AgniPur, 14, 26.1 bhīṣmāc chāntanavāc chrutvā dharmān sarvāṃś ca śāntidām /
AgniPur, 14, 27.2 śrutvārjunān mauṣaleyaṃ yādavānāṃ ca saṃkṣayam /
AgniPur, 15, 11.2 tacchrutvā dharmarājastu rājye sthāpya parīkṣitam //
AgniPur, 16, 1.2 vakṣye buddhāvatāraṃ ca paṭhataḥ śṛṇvato 'rthadam /
AgniPur, 16, 12.2 viṣṇor daśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ //
AgniPur, 17, 1.2 jagatsargādikān krīḍān viṣṇor vakṣye 'dhunā śṛṇu /
AgniPur, 17, 9.1 tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam /
AgniPur, 19, 6.2 rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ //
AgniPur, 250, 10.1 yojayedvidhinā yena tathātvaṅgadataḥ śṛṇu /