Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.2 vasoṣ pate ni ramaya mayy evāstu mayi śrutam //
AVŚ, 1, 1, 3.2 vācaspatir ni yacchatu mayy evāstu mayi śrutam //
AVŚ, 1, 1, 4.2 saṃ śrutena gamemahi mā śrutena vi rādhiṣi //
AVŚ, 1, 1, 4.2 saṃ śrutena gamemahi mā śrutena vi rādhiṣi //
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 2, 5, 4.2 śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya //
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
AVŚ, 3, 13, 6.1 ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 4, 30, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddheyaṃ te vadāmi //
AVŚ, 4, 30, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddheyaṃ te vadāmi //
AVŚ, 4, 35, 7.2 brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ //
AVŚ, 5, 3, 11.2 imaṃ no yajñaṃ vihave śṛṇotv asmākam abhūr haryaśva medī //
AVŚ, 5, 4, 2.2 dhanair abhi śrutvā yanti vidur hi takmanāśanam //
AVŚ, 5, 8, 2.1 indrā yāhi me havam idaṃ kariṣyāmi tacchṛṇu /
AVŚ, 5, 13, 5.1 kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ /
AVŚ, 6, 2, 1.2 stotur yo vacaḥ śṛṇavaddhavaṃ ca me //
AVŚ, 6, 50, 3.1 tardāpate vaghāpate tṛṣṭajambhā ā śṛṇota me /
AVŚ, 6, 52, 3.1 āyurdadaṃ vipaścitaṃ śrutāṃ kaṇvasya vīrudham /
AVŚ, 7, 47, 2.2 śṛṇotu yajñam uśatī no adya rāyas poṣaṃ cikituṣī dadhātu //
AVŚ, 7, 48, 1.1 rākām ahaṃ suhavā suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
AVŚ, 7, 49, 2.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
AVŚ, 7, 61, 1.2 priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ //
AVŚ, 7, 61, 2.2 śrutāni śṛṇvantaḥ vayam āyuṣmantaḥ sumedhasaḥ //
AVŚ, 7, 61, 2.2 śrutāni śṛṇvantaḥ vayam āyuṣmantaḥ sumedhasaḥ //
AVŚ, 7, 74, 1.1 apacitāṃ lohinīnāṃ kṛṣṇā māteti śuśruma /
AVŚ, 8, 9, 18.2 saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam //
AVŚ, 9, 4, 17.2 śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ //
AVŚ, 10, 1, 28.1 etaddhi śṛṇu me vaco 'thehi yata eyatha /
AVŚ, 11, 1, 29.2 etaṃ śuśruma gṛharājasya bhāgam atho vidma nirṛter bhāgadheyam //
AVŚ, 11, 4, 19.2 evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ //
AVŚ, 11, 4, 25.2 na suptam asya supteṣv anu śuśrāva kaścana //
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
AVŚ, 13, 1, 3.2 ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ //
AVŚ, 13, 2, 44.2 viśvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 2, 45.2 sarvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 14, 1, 5.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
AVŚ, 14, 2, 9.1 idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmam aśnutaḥ /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
AVŚ, 18, 1, 24.1 yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve /
AVŚ, 18, 1, 25.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
AVŚ, 18, 1, 31.1 arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me /
AVŚ, 18, 1, 38.1 śavasā hy asi śruto vṛtrahatyena vṛtrahā /
AVŚ, 18, 1, 40.1 stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmam upahatnum ugram /
AVŚ, 18, 3, 19.2 te arvāṇaḥ kavaya ā śṛṇota suvidatrā vidathe hūyamānāḥ //
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
AVŚ, 18, 3, 45.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //