Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 11.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 2, 12.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 3, 15.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 4, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 6, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 7, 14.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 8, 3.7 sa taṃ dharmaṃ śrutvā bhagavatsakāśe pravrajitaḥ /
AvŚat, 8, 11.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 9, 3.1 yāvad rājñaḥ prasenajitaḥ śrutam /
AvŚat, 9, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 10, 2.1 aśrauṣīd rājā prasenajit kauśalaḥ rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti /
AvŚat, 10, 2.2 śrutvā ca caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānam ajātaśatruṃ pratyabhiniryāto yuddhāya /
AvŚat, 10, 3.3 tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti /
AvŚat, 10, 3.4 śrutvā ca punar yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
AvŚat, 10, 4.5 śrutvā ca rājā prasenajit kauśalas tathā caturaṅgabalakāyaṃ saṃnāhya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānam ajātaśatrum abhiniryāto yuddhāya /
AvŚat, 10, 12.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 3.3 icchatha bhikṣavaḥ śrotum evaṃ bhadanta /
AvŚat, 11, 3.4 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.5 icchatha bhikṣavaḥ śrotum evaṃ bhadanta /
AvŚat, 12, 4.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann asmākaṃ vijitam anuprāpta iti /
AvŚat, 12, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 14, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 15, 3.6 yaṃ śrutvānekāni prāṇiśatasahasrāṇi saṃnipatitāni /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 5.4 aśrauṣīd anyatamo rājā kṣatriyo mūrdhābhiṣiktaḥ indradamanaḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti /
AvŚat, 15, 5.5 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yenendradamanaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 16, 1.6 eṣa śabdaḥ śrutiparaṃparayā bhikṣubhiḥ śrutaḥ /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
AvŚat, 17, 12.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 19, 6.4 śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ /
AvŚat, 20, 8.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //
AvŚat, 20, 12.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 20, 12.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena bhagavān pūrṇaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 21, 1.5 bhagavān āha icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ca evaṃ bhadanta /
AvŚat, 21, 1.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 22, 8.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 23, 10.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //