Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 11, 17.2 sāndratāpakvatā hīnadravyatā doṣa ucyate //
Su, Sū., 11, 26.2 hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca /
Su, Sū., 25, 30.1 hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ /
Su, Sū., 27, 5.5 āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet /
Su, Sū., 30, 21.2 paśyatyekāṅgahīnāṃ vā vikṛtāṃ vānyasattvajām //
Su, Sū., 31, 11.2 ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ //
Su, Sū., 31, 17.2 puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 17.1 vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ /
Su, Sū., 34, 18.2 plavaṃ pratitarair hīnaṃ karṇadhāra ivāmbhasi //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 15.2 madhyamaṃ madhyamair āyurvittaṃ hīnaistathāvaram //
Su, Sū., 35, 22.2 kriyā hīnātiriktā vā sādhyeṣv api na sidhyati //
Su, Sū., 39, 10.3 hīnamebhyo dattamakiṃcitkaraṃ bhavati /
Su, Sū., 46, 360.2 smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām //
Su, Sū., 46, 471.2 nāprāptātītakālaṃ vā hīnādhikam athāpi vā //
Su, Sū., 46, 474.1 hīnamātram asaṃtoṣaṃ karoti ca balakṣayam /
Su, Nid., 5, 15.2 kaṇḍvanvitā yā piḍakā śarīre saṃsrāvahīnā rakasocyate sā //
Su, Nid., 8, 4.3 tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṃkhyā hīyate //
Su, Nid., 9, 32.2 māṃsaśoṇitahīnatvādgulmaḥ pākaṃ na gacchati //
Su, Nid., 10, 27.1 pañcānām api teṣāṃ tu hitvā śoṇitavidradhim /
Su, Nid., 13, 60.1 snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ /
Su, Śār., 5, 9.1 sārdhatrivyāmānyantrāṇi puṃsāṃ strīṇāmardhavyāmahīnāni //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 18, 26.2 ghoṇarjuvedhaḥ surarājabasterhitvākṣimātraṃ tvapare vadanti //
Su, Cik., 22, 50.2 notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak //
Su, Cik., 22, 51.2 hīnacchedādbhavecchopho lālā nidrā bhramastamaḥ //
Su, Cik., 24, 44.1 vayorūpaguṇair hīnam api kuryāt sudarśanam /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 115.2 hīnāṅgīṃ garbhiṇīṃ dveṣyāṃ yonidoṣasamanvitām //
Su, Cik., 24, 124.1 hīnāṅgīṃ malināṃ dveṣyāṃ kāmaṃ vandhyāmasaṃvṛte /
Su, Cik., 31, 15.2 hīnamedhāsmṛtīnāṃ ca sarpiḥ pānaṃ praśasyate //
Su, Cik., 31, 29.1 glānimūrcchāmadān hitvā sā mātrā pūjitā bhavet /
Su, Cik., 31, 45.1 balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu /
Su, Cik., 31, 50.2 snehaṃ jahyānniṣeveta pācanaṃ rūkṣam eva ca //
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 35, 15.2 mṛdvanuddhatahīnaṃ ca muhuḥ snehavimarditam //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 18.1 hīnamātrāvubhau bastī nātikāryakarau matau /
Su, Cik., 36, 20.1 tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ /
Su, Cik., 36, 31.2 anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ //
Su, Cik., 37, 57.2 yathocitāt pādahīnaṃ bhojayitvānuvāsayet //
Su, Cik., 37, 66.1 viṣṭabdhānilaviṇmūtraḥ snehahīne 'nuvāsane /
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 38, 7.2 viśeṣāt sukumārāṇāṃ hīna eva kramo hitaḥ //
Su, Cik., 38, 8.1 api hīnakramaṃ kuryānna tu kuryādatikramam /
Su, Cik., 38, 8.2 yasya syādbastiralpo 'lpavego hīnamalānilaḥ //
Su, Cik., 38, 13.1 tribhāgahīnamardhaṃ vā hīnamātramathāpi vā /
Su, Cik., 38, 13.1 tribhāgahīnamardhaṃ vā hīnamātramathāpi vā /
Su, Cik., 38, 54.1 dattamāsthāpanaṃ śītamamlahīnaistathā dravaiḥ /
Su, Cik., 38, 118.1 mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt /
Su, Cik., 39, 12.2 hīnamadhyottameṣveṣu virekeṣu prakīrtitaḥ //
Su, Cik., 39, 13.2 kaphapittādhikānmadyanityān hīnaviśodhitān //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 37.2 śuddhahīnātisaṃjñāni viśeṣācchāstracintakaiḥ //
Su, Cik., 40, 39.2 mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam //
Su, Cik., 40, 41.1 hīnātiśuddhe śirasi kaphavātaghnamācaret /
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Cik., 40, 66.1 hīne jāḍyakaphotkleśāv arasajñānam eva ca /
Su, Ka., 1, 6.1 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ /
Su, Ka., 1, 47.1 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca /
Su, Ka., 3, 26.1 te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ /
Su, Ka., 3, 43.2 unmattamatyartham upadrutaṃ vā hīnasvaraṃ vāpyathavā vivarṇam //
Su, Ka., 3, 44.1 sāriṣṭam atyartham aveginaṃ ca jahyānnaraṃ tatra na karma kuryāt //
Su, Ka., 4, 43.2 caturthe vepate mūḍhaḥ khādan dantān jahātyasūn //
Su, Ka., 5, 13.1 mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ /
Su, Ka., 7, 47.1 bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati /
Su, Ka., 8, 137.2 viṣavṛddhikaraṃ cānnaṃ hitvā sambhojanaṃ hitam //
Su, Utt., 6, 23.1 śophahīnāni liṅgāni netrapāke tvaśophaje /
Su, Utt., 7, 24.2 hīnādhikāṅgānyathavā jyotīṃṣyapi ca paśyati //
Su, Utt., 7, 45.1 vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ //
Su, Utt., 15, 10.1 hīnacchedāt punarvṛddhiṃ śīghramevādhigacchati /
Su, Utt., 18, 6.1 vātātaparajohīne veśmanyuttānaśāyinaḥ /
Su, Utt., 18, 15.2 vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca //
Su, Utt., 18, 27.1 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam /
Su, Utt., 18, 32.2 pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamastathā //
Su, Utt., 18, 40.2 hīnapramāṇau doṣāṇāmutkleśajananau bhṛśam //
Su, Utt., 18, 80.1 kiṃciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati /
Su, Utt., 18, 82.1 snehanaṃ ropaṇaṃ vāpi hīnayuktamapārthakam /
Su, Utt., 26, 42.1 kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān /
Su, Utt., 27, 6.1 dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān /
Su, Utt., 39, 94.2 hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ //
Su, Utt., 40, 24.1 āmapakvakramaṃ hitvā nātisāre kriyā yataḥ /
Su, Utt., 41, 15.2 jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ //
Su, Utt., 41, 20.1 ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ /
Su, Utt., 41, 56.2 snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam //
Su, Utt., 45, 34.1 pītvā sitākṣaudrayutāni jahyāt pittāsṛjo vegamudīrṇamāśu /
Su, Utt., 46, 3.2 vegāghātādabhīghātāddhīnasattvasya vā punaḥ //
Su, Utt., 47, 22.2 hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt //
Su, Utt., 47, 75.1 kṣāmasvaraḥ kriyāhīno bhṛśaṃ sīdati pīḍitaḥ /
Su, Utt., 51, 10.1 sa śāmyati kaphe hīne svapataśca vivardhate /
Su, Utt., 52, 14.2 uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam //
Su, Utt., 64, 56.3 tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ //
Su, Utt., 64, 63.2 mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate //
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 66, 17.2 na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam //