Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa / (3.1) Par.?
samāsena mayā yāni vistarasteṣu vakṣyate // (3.2) Par.?
tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṃdaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti // (4.1) Par.?
tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ // (5.1) Par.?
bhavanti cātra / (6.1) Par.?
rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa / (6.2) Par.?
saṃdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān // (6.3) Par.?
duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhir āvṛtaṃ ca / (7.1) Par.?
maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti // (7.2) Par.?
majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān / (8.1) Par.?
ṛcchanti teṣāmapahṛtya doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta // (8.2) Par.?
dhavāśvakarṇāsanapāribhadrān sapāṭalān siddhakamokṣakau ca / (9.1) Par.?
dagdhvā sarājadrumasomavalkāṃstadbhasma śītaṃ vitaret saraḥsu // (9.2) Par.?
bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ / (10.1) Par.?
kṣitipradeśaṃ viṣadūṣitaṃ tu śilātalaṃ tīrthamatheriṇaṃ vā // (10.2) Par.?
spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā / (11.1) Par.?
tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva // (11.2) Par.?
tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam / (12.1) Par.?
siñcet payobhiḥ sumṛdanvitaistaṃ viḍaṅgapāṭhākaṭabhījalair vā // (12.2) Par.?
tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrchanti vamanti cānye / (13.1) Par.?
viḍbhedamṛcchantyathavā mriyante teṣāṃ cikitsāṃ praṇayedyathoktām // (13.2) Par.?
viṣāpahair vāpyagadair vilipya vādyāni citrāṇyapi vādayeta / (14.1) Par.?
tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ // (14.2) Par.?
pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ / (15.1) Par.?
vādyasya śabdena hi yānti nāśaṃ viṣāṇi ghorāṇyapi yāni santi // (15.2) Par.?
dhūme 'nile vā viṣasamprayukte khagāḥ śramārtāḥ prapatanti bhūmau / (16.1) Par.?
kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca // (16.2) Par.?
lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham / (17.1) Par.?
priyaṅgukāṃ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta // (17.2) Par.?
prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila / (18.1) Par.?
akarodasuro vighnaṃ kaiṭabho nāma darpitaḥ // (18.2) Par.?
tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ / (19.1) Par.?
krodho vigrahavān bhūtvā nipapātātidāruṇaḥ // (19.2) Par.?
sa taṃ dadāha garjantamantakābhaṃ mahābalam / (20.1) Par.?
tato 'suraṃ ghātayitvā tattejo 'vardhatādbhutam // (20.2) Par.?
tato viṣādo devānāmabhavattaṃ nirīkṣya vai / (21.1) Par.?
viṣādajananatvācca viṣamityabhidhīyate // (21.2) Par.?
tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ / (22.1) Par.?
vinyastavān sa bhūteṣu sthāvareṣu careṣu ca // (22.2) Par.?
yathāvyaktarasaṃ toyamantarīkṣānmahīgatam / (23.1) Par.?
teṣu teṣu pradeśeṣu rasaṃ taṃ taṃ niyacchati // (23.2) Par.?
evam eva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate / (24.1) Par.?
svabhāvādeva taṃ tasya rasaṃ samanuvartate // (24.2) Par.?
viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi / (25.1) Par.?
viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam // (25.2) Par.?
te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ / (26.1) Par.?
nopayāti viṣaṃ pākamataḥ prāṇān ruṇaddhi ca // (26.2) Par.?
śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate / (27.1) Par.?
visaṃjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ // (27.2) Par.?
śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam / (28.1) Par.?
kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva // (28.2) Par.?
teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajati cāgatam / (29.1) Par.?
anudvṛttā viṣaṃ tasmānna muñcanti ca bhoginaḥ // (29.2) Par.?
yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam / (30.1) Par.?
ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ // (30.2) Par.?
mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam / (31.1) Par.?
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate // (31.2) Par.?
kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret / (32.1) Par.?
svabhāvādeva tiṣṭhettu prahārādaṃśayor viṣam // (32.2) Par.?
vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ / (33.1) Par.?
laulyādviṣānvitaṃ māṃsaṃ yaḥ khādenmṛtamātrayoḥ // (33.2) Par.?
yathāviṣaṃ sa rogeṇa kliśyate mriyate 'pi vā / (34.1) Par.?
ataścāpyanayor māṃsamabhakṣyaṃ mṛtamātrayoḥ // (34.2) Par.?
muhūrtāttadupādeyaṃ prahārād aṃśavarjitam / (35.1) Par.?
savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo 'tisāryate // (35.2) Par.?
ādhmāto 'tyarthamuṣṇāsro vivarṇaḥ sādapīḍitaḥ / (36.1) Par.?
udvamatyatha phenaṃ ca viṣapītaṃ tamādiśet // (36.2) Par.?
na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi / (37.1) Par.?
taddhi sthānaṃ cetanāyāḥ svabhāvād vyāpya tiṣṭhati // (37.2) Par.?
aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu / (38.1) Par.?
yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ // (38.2) Par.?
darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti / (39.1) Par.?
ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu // (39.2) Par.?
vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu / (40.1) Par.?
śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti // (40.2) Par.?
śītābhir adbhiśca na romaharṣo viṣābhibhūtaṃ parivarjayettam / (41.1) Par.?
jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ // (41.2) Par.?
kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ / (42.1) Par.?
vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya // (42.2) Par.?
daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu / (43.1) Par.?
unmattamatyartham upadrutaṃ vā hīnasvaraṃ vāpyathavā vivarṇam // (43.2) Par.?
sāriṣṭam atyartham aveginaṃ ca jahyānnaraṃ tatra na karma kuryāt // (44.1) Par.?
Duration=0.31819987297058 secs.