Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 6, 13.2 hemante'bhyasyatas toyamuṣṇaṃ cāyurna hīyate //
Ca, Sū., 7, 62.2 prāpnuyātkāmalāṃ cogrāṃ vidhiṃ hitvā dadhipriyaḥ //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 11, 7.1 tatra buddhimānnāstikyabuddhiṃ jahyādvicikitsāṃ ca /
Ca, Sū., 11, 42.2 tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 17, 41.1 dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ /
Ca, Sū., 17, 53.1 hīnavātasya tu śleṣmā pittena sahitaścaran /
Ca, Sū., 17, 55.1 hīnapittasya tu śleṣmā mārutenopasaṃhitaḥ /
Ca, Sū., 17, 57.1 mārutastu kaphe hīne pittaṃ ca kupitaṃ dvayam /
Ca, Sū., 17, 62.2 kṣīṇā jahati liṅgaṃ svaṃ samāḥ svaṃ karma kurvate //
Ca, Nid., 7, 23.1 devādīnām apacitirhīnānāṃ copasevanam /
Ca, Vim., 2, 7.1 amātrāvattvaṃ punardvividham ācakṣate hīnam adhikaṃ ca /
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 25.2 yuge yuge dharmapādaḥ krameṇānena hīyate /
Ca, Vim., 3, 31.2 dṛṣṭaṃ hi trividhaṃ karma hīnaṃ madhyamam uttamam //
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 1, 111.1 mithyātihīnaliṅgāśca varṣāntā rogahetavaḥ /
Ca, Śār., 1, 118.2 śabdānāṃ cātihīnānāṃ bhavanti śravaṇājjaḍāḥ //
Ca, Śār., 1, 120.1 asaṃsparśo'tisaṃsparśo hīnasaṃsparśa eva ca /
Ca, Śār., 1, 128.1 mithyātihīnayogebhyo yo vyādhirupajāyate /
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 25.2 sarvametadbharadvāja nirṇītaṃ jahi saṃśayam //
Ca, Śār., 4, 39.3 alasaṃ kevalamabhiniviṣṭamāhāre sarvabuddhyaṅgahīnaṃ vānaspatyaṃ vidyāt /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 1, 25.2 sahasotpadyate jantorhīyamānasya nāsti saḥ //
Ca, Indr., 2, 9.2 sa nā saṃvatsarāddehaṃ jahātīti viniścayaḥ //
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 4, 16.1 prabhāvataḥ prabhāhīnānniṣprabhāṃśca prabhāvataḥ /
Ca, Indr., 5, 7.1 balaṃ ca hīyate yasya pratiśyāyaśca vardhate /
Ca, Indr., 6, 6.1 balaṃ ca hīyate śīghraṃ tṛṣṇā cātipravardhate /
Ca, Indr., 6, 14.2 hīnavarṇabalāhāramauṣadhairnopapādayet //
Ca, Indr., 6, 17.2 kṛśasya balahīnasya nāsti tasya cikitsitam //
Ca, Indr., 6, 24.1 ārogyaṃ hīyate yasya prakṛtiḥ parihīyate /
Ca, Indr., 7, 5.1 chinnā bhinnākulā chāyā hīnā vāpyadhikāpi vā /
Ca, Indr., 7, 23.2 śaśvacca balavarṇābhyāṃ hīyate na sa jīvati //
Ca, Indr., 7, 24.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Indr., 7, 26.2 hīnavarṇabalāhāro yo naro na sa jīvati //
Ca, Indr., 7, 27.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Indr., 9, 6.2 balaṃ ca hīyate yasya rājayakṣmā hinasti tam //
Ca, Indr., 10, 13.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ //
Ca, Indr., 10, 14.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 15.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 16.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ //
Ca, Indr., 10, 17.2 tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 20.2 spṛṣṭaḥ prāṇāñjahātyāśu śakṛdbhedena cāturaḥ //
Ca, Indr., 11, 24.2 hīyate 'sukṣaye nidrā nityā bhavati vā na vā //
Ca, Indr., 12, 60.1 prakṛtirhīyate 'tyarthaṃ vikṛtiścābhivardhate /
Ca, Cik., 3, 18.2 yajñasiddhipradāstābhirhīnaṃ caiva sa iṣṭavān //
Ca, Cik., 3, 67.1 anyedyuṣkaḥ pratidinaṃ dinaṃ hitvā tṛtīyakaḥ /
Ca, Cik., 3, 97.2 hīnavāte pittamadhye liṅgaṃ śleṣmādhike matam //
Ca, Cik., 3, 98.2 hīnavāte madhyakaphe liṅgaṃ pittādhike matam //
Ca, Cik., 3, 99.2 hīnapitte madhyakaphe liṅgaṃ syānmārutādhike //
Ca, Cik., 3, 100.2 hīnapitte vātamadhye liṅgaṃ śleṣmādhike viduḥ //
Ca, Cik., 3, 101.2 kaphahīne pittamadhye liṅgaṃ vātādhike matam //
Ca, Cik., 3, 102.2 kaphahīne vātamadhye liṅgaṃ pittādhike viduḥ //
Ca, Cik., 3, 273.2 jvaraṃ kurvanti doṣāstu hīyate 'gnibalaṃ tataḥ //
Ca, Cik., 3, 292.2 karma sādhāraṇaṃ jahyāttṛtīyakacaturthakau //
Ca, Cik., 3, 335.1 cirakālaparikliṣṭaṃ durbalaṃ hīnatejasam /
Ca, Cik., 23, 131.1 klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 59.2 te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate //