Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ariṣṭa, riṣṭa, kālavijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sadyomaraṇīyamindriyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
sadyastitikṣataḥ prāṇāṃllakṣaṇāni pṛthak pṛthak / (3.1) Par.?
agniveśa pravakṣyāmi saṃspṛṣṭo yairna jīvati // (3.2) Par.?
vātāṣṭhīlā susaṃvṛddhā tiṣṭhantī dāruṇā hṛdi / (4.1) Par.?
tṛṣṇayābhiparītasya sadyo muṣṇāti jīvitam // (4.2) Par.?
piṇḍike śithilīkṛtya jihmīkṛtya ca nāsikām / (5.1) Par.?
vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam // (5.2) Par.?
bhruvau yasya cyute sthānādantardāhaśca dāruṇaḥ / (6.1) Par.?
tasya hikkākaro rogaḥ sadyo muṣṇāti jīvitam // (6.2) Par.?
kṣīṇaśoṇitamāṃsasya vāyurūrdhvagatiścaran / (7.1) Par.?
ubhe manye same yasya sadyo muṣṇāti jīvitam // (7.2) Par.?
antareṇa gudaṃ gacchan nābhiṃ ca sahasānilaḥ / (8.1) Par.?
kṛśasya vaṃkṣaṇau gṛhṇan sadyo muṣṇāti jīvitam // (8.2) Par.?
vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ / (9.1) Par.?
stimitasyāyatākṣasya sadyo muṣṇāti jīvitam // (9.2) Par.?
hṛdayaṃ ca gudaṃ cobhe gṛhītvā māruto balī / (10.1) Par.?
durbalasya viśeṣeṇa sadyo muṣṇāti jīvitam // (10.2) Par.?
vaṃkṣaṇaṃ ca gudaṃ cobhe gṛhītvā māruto balī / (11.1) Par.?
śvāsaṃ saṃjanayañjantoḥ sadyo muṣṇāti jīvitam // (11.2) Par.?
nābhiṃ mūtraṃ bastiśīrṣaṃ purīṣaṃ cāpi mārutaḥ / (12.1) Par.?
pracchinnaṃ janayañchūlaṃ sadyo muṣṇāti jīvitam // (12.2) Par.?
bhidyete vaṃkṣaṇau yasya vātaśūlaiḥ samantataḥ / (13.1) Par.?
bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ // (13.2) Par.?
āplutaṃ māruteneha śarīraṃ yasya kevalam / (14.1) Par.?
bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam // (14.2) Par.?
śarīraṃ śophitaṃ yasya vātaśophena dehinaḥ / (15.1) Par.?
bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam // (15.2) Par.?
āmāśayasamutthānā yasya syāt parikartikā / (16.1) Par.?
bhinnaṃ purīṣaṃ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ // (16.2) Par.?
pakvāśayasamutthānā yasya syāt parikartikā / (17.1) Par.?
tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam // (17.2) Par.?
pakvāśayam adhiṣṭhāya hatvā saṃjñāṃ ca mārutaḥ / (18.1) Par.?
kaṇṭhe ghurghurakaṃ kṛtvā sadyo harati jīvitam // (18.2) Par.?
dantāḥ kardamadigdhābhā mukhaṃ cūrṇakasannibham / (19.1) Par.?
siprāyante ca gātrāṇi liṅgaṃ sadyo mariṣyataḥ // (19.2) Par.?
tṛṣṇāśvāsaśirorogamohadairbalyakūjanaiḥ / (20.1) Par.?
spṛṣṭaḥ prāṇāñjahātyāśu śakṛdbhedena cāturaḥ // (20.2) Par.?
tatra ślokaḥ / (21.1) Par.?
etāni khalu liṅgāni yaḥ samyagavabudhyate / (21.2) Par.?
sa jīvitaṃ ca martyānāṃ maraṇaṃ cāvabudhyate // (21.3) Par.?
Duration=0.067371129989624 secs.