Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 162.5 kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti /
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 2, 194.2 sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ //
HBhVil, 2, 208.3 vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet //
HBhVil, 4, 218.3 tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam //
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 9.10 tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet //
HBhVil, 5, 11.8 ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet /
HBhVil, 5, 14.2 āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt //
HBhVil, 5, 67.2 vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet //
HBhVil, 5, 254.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
HBhVil, 5, 256.2 kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām //
HBhVil, 5, 407.2 viprāya viṣṇubhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ //