Occurrences

Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa

Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 21.0 somātipūtasyāpy eṣā //
Kāṭhakasaṃhitā
KS, 12, 10, 36.0 etayā yajeta yaṃ somo 'tipaveta //
KS, 12, 10, 37.0 vīryeṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 7.0 atyapaviṣṭa vyārdhiṣṭeti //
MS, 2, 4, 1, 35.0 somenātipupuvānaṃ yājayet //
MS, 2, 4, 1, 36.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaṃ somo 'tipavate //
Taittirīyasaṃhitā
TS, 6, 5, 11, 32.0 nainaṃ somo 'tipavate //
Vaitānasūtra
VaitS, 5, 3, 1.1 agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate //
VaitS, 5, 3, 7.1 vāyoḥ pūta iti somātipūtasya pāvyamānām //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 5, 4, 11.1 sa somātipūto maṅkuriva cacāra /
ŚBM, 5, 5, 4, 13.1 sa haitayāpi somātipūtam bhiṣajyet /
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 33.1 sa yadi haitayāpi somātipūtam bhiṣajyet /
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 10, 4, 4, 3.1 sa sahasratame saṃvatsare sarvo 'tyapavata /
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 10, 4, 4, 3.3 atha yaṃ tam pāpmānam atyapavatedaṃ taccharīram /