Occurrences

Aitareyabrāhmaṇa
Vaitānasūtra
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Gūḍhārthadīpikā

Aitareyabrāhmaṇa
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 4.0 asau vāva jyotis tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 5.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 7.0 īśānam asya jagataḥ svardṛśam ity asau vāva svardṛk tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 8.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 12.0 devo devī dharmaṇā sūryaḥ śucir iti tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 13.0 yad u gāyatrī ca jagatī ca te dve bṛhatyau tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 17.0 mṛcayasya janmana ity asau vāva marcayatīva tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 18.0 yad u dvipadā puruṣachandasaṃ sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 11, 12.0 brāhmaṇaspatyā tena sūryaṃ nātiśaṃsati //
AB, 4, 11, 13.0 yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 23, 10.0 ekāṃ dve na dvayoḥ savanayoḥ stomam atiśaṃset //
AB, 6, 23, 11.0 dīrghāraṇyāni ha vai bhavanti yatra bahvībhiḥ stomo 'tiśasyate //
Vaitānasūtra
VaitS, 6, 5, 2.1 ekayā dvābhyāṃ vā stomam atiśaṃset /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 292.3 kṛmīndraluptakuṣṭhāni tadvacchvetātiśasyate //
Rasaratnasamuccaya
RRS, 2, 120.0 mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //
RRS, 3, 150.2 sarvarogaharo vṛṣyo jāraṇāyātiśasyate //
RRS, 10, 6.2 cirādhmānasahā sā hi mūṣārtham atiśasyate /
RRS, 11, 64.2 sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //
Rasendracūḍāmaṇi
RCūM, 10, 73.1 mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /
RCūM, 11, 109.1 sarvarogaharo vṛṣyo jāraṇāyātiśasyate /
RCūM, 14, 21.2 rase rasāyane loharañjane cātiśasyate //
Ānandakanda
ĀK, 1, 26, 153.1 cirādhmānasahā sā hi mūṣārthamatiśasyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 36.2 eraṇḍanāgarayoḥ kvāthaḥ sāme'tiśastaḥ //