Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 50.2 sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave //
Rām, Bā, 43, 11.2 punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha //
Rām, Bā, 47, 22.2 sa sambhramāt tvaran rāma śaṅkito gautamaṃ prati //
Rām, Ay, 10, 19.1 balam ātmani paśyantī na māṃ śaṅkitum arhasi /
Rām, Ay, 59, 6.1 tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ /
Rām, Ay, 79, 9.1 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ay, 91, 4.2 īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase //
Rām, Ay, 108, 3.1 nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ /
Rām, Ay, 108, 4.1 teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ /
Rām, Ār, 23, 10.2 āpadaṃ śaṅkamānena puruṣeṇa vipaścitā //
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Ār, 32, 11.2 strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā //
Rām, Ār, 41, 4.1 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt /
Rām, Ār, 41, 49.2 bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ //
Rām, Ār, 42, 6.1 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare /
Rām, Ār, 46, 8.1 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ /
Rām, Ār, 56, 14.1 śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama /
Rām, Ār, 56, 17.2 kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam //
Rām, Ār, 57, 3.2 śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ //
Rām, Ār, 68, 16.1 sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ /
Rām, Ki, 2, 1.2 varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat //
Rām, Ki, 2, 13.1 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam /
Rām, Ki, 2, 20.1 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau /
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 45, 13.2 diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ /
Rām, Ki, 52, 4.2 trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān //
Rām, Ki, 52, 17.2 drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ //
Rām, Ki, 56, 1.2 śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ //
Rām, Su, 9, 34.2 jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ //
Rām, Su, 18, 25.2 vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā //
Rām, Su, 24, 12.2 sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt //
Rām, Su, 24, 18.1 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ /
Rām, Su, 25, 33.1 chāyāvaiguṇyamātraṃ tu śaṅke duḥkham upasthitam /
Rām, Su, 28, 24.2 dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ //
Rām, Su, 40, 29.1 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ /
Rām, Su, 62, 13.1 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ /
Rām, Yu, 11, 30.1 śatroḥ sakāśāt samprāptaḥ sarvathā śaṅkya eva hi /
Rām, Yu, 11, 37.2 adeśakāle samprāptaḥ sarvathā śaṅkyatām ayam //
Rām, Yu, 25, 10.1 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama /
Rām, Yu, 27, 6.1 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ /
Rām, Utt, 19, 19.2 śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama //