Occurrences

Chāndogyopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Pañcārthabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Āryāsaptaśatī
Āyurvedadīpikā
Rasataraṅgiṇī

Chāndogyopaniṣad
ChU, 3, 12, 2.3 etām eva nātiśīyate //
ChU, 3, 12, 3.3 etad eva nātiśīyante //
ChU, 3, 12, 4.3 etad eva nātiśīyante //
Kāṭhakasaṃhitā
KS, 15, 1, 3.0 ye pratyañcaś śamyām atiśīyante sa nairṛta ekakapālo bhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 1, 1.0 anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 4.0 ye pratyañcaḥ śamyām atiśīyante tan nairṛtam ekakapālam //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
Mahābhārata
MBh, 2, 38, 40.2 aṇḍabhakṣaṇam aśuci te karma vācam atiśayate //
MBh, 3, 222, 36.1 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye /
MBh, 3, 222, 39.1 naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ /
MBh, 4, 55, 7.3 atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi //
MBh, 8, 40, 123.3 atiśete hi yatra tvā droṇaputro 'dya bhārata //
MBh, 12, 109, 10.1 naitān atiśayejjātu nātyaśnīyānna dūṣayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 82.2 atiśayitavajrakaguṇaṃ śvitrārśogranthimālāghnam //
AHS, Utt., 39, 108.2 saṃvatsaraṃ kṛṣṇatiladvitīyāṃ sa somarājīṃ vapuṣātiśete //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 242.2 gopyas tu caturācārā naṭīr apy atiśerate //
BKŚS, 24, 9.2 vītarāgatayā siddhān atiśete jinān api //
Kirātārjunīya
Kir, 5, 52.1 tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena /
Kir, 6, 32.2 amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ //
Kir, 10, 8.1 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām /
Kir, 10, 27.1 mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu /
Kāmasūtra
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
Kāvyālaṃkāra
KāvyAl, 6, 28.2 atiśete hyalaṃkāramanyaṃ vyañjanacārutā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 42, 11.0 atiśayitabhaveṣu mā bhavāmītyarthaḥ //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
Viṣṇupurāṇa
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.16 tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 41.2 vaimānikān atyaśeta caral lokān yathānilaḥ //
Āryāsaptaśatī
Āsapt, 2, 418.2 tad api tamomaya eva tvam īśa kaḥ prakṛtim atiśete //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 146.2, 2.0 parā dhṛtiriti atiśayitaṃ manoniyamanam //
Rasataraṅgiṇī
RTar, 3, 35.1 mṛtalohādikaṃ yasmādatiśete mṛtaṃ rasam /