Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 6.2 ṛṣayo hyetamagre 'stuvaṃs tasmādāharṣiṣṭuta iti //
ŚBM, 2, 2, 4, 11.3 te pariśritya gāyatreṇāpahiṃkāreṇa tuṣṭuvire /
ŚBM, 2, 2, 4, 12.1 te stutvā prāñca uccakramuḥ punar ema iti /
ŚBM, 4, 5, 3, 4.1 taṃ vai harivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati /
ŚBM, 4, 5, 3, 4.4 tasmāddharivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati //
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 6.3 stuta savituḥ prasava iti /
ŚBM, 4, 6, 9, 17.1 sarparājñyā ṛkṣu stuvate /
ŚBM, 4, 6, 9, 18.2 etad evaitat stutam anuśaṃsati /
ŚBM, 4, 6, 9, 20.7 astoṣata sāmabhiḥ /
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 5, 3, 3.9 manasāstuvata /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.10 vācāstuvata /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.10 prāṇenāstuvata /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.10 cakṣuṣāstuvata /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.10 śrotreṇāstuvata /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.9 karmaṇāstuvata /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.9 agnināstuvata /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //