Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahman priest, gavām ayana, gavāmayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16376
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā ha vai yajñaṃ tanvānās te 'surarakṣasebhya āsaṅgād bibhayāṃcakruḥ / (1.1) Par.?
te hocuḥ ko no dakṣiṇata āsiṣyate / (1.2) Par.?
athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti // (1.3) Par.?
te hocur ya eva no vīryavattamaḥ sa dakṣiṇata āstām / (2.1) Par.?
athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti // (2.2) Par.?
te hocur indro vai no vīryavattamaḥ / (3.1) Par.?
indro dakṣiṇata āstām / (3.2) Par.?
athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti // (3.3) Par.?
te hendram ūcus tvaṃ vai no vīryavattamo 'si / (4.1) Par.?
tvaṃ dakṣiṇata āsva / (4.2) Par.?
athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti // (4.3) Par.?
sa hovāca kim me tataḥ syād iti / (5.1) Par.?
brāhmaṇācchaṃsyā te brahmasāma ta iti / (5.2) Par.?
tasmād brāhmaṇācchaṃsinam pravṛṇīta indro brahmā brāhmaṇād iti / (5.3) Par.?
indrasya hy eṣā / (5.4) Par.?
sa indro dakṣiṇata āsta / (5.5) Par.?
athābhaye 'nāṣṭra uttarato yajñam upācaran / (5.6) Par.?
tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta / (5.7) Par.?
athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ / (5.8) Par.?
yo vai brāhmaṇānām anūcānatamaḥ sa eṣāṃ vīryavattamaḥ / (5.9) Par.?
atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta / (5.10) Par.?
athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ / (5.11) Par.?
tasmād brāhmaṇā dakṣiṇata āsate / (5.12) Par.?
athābhaye 'nāṣṭra uttarato yajñam upacaranti // (5.13) Par.?
sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe / (6.1) Par.?
tena yajñam ava tena yajñapatiṃ tena mām ava / (6.2) Par.?
stuta savituḥ prasava iti / (6.3) Par.?
so 'sāv eva bandhuḥ / (6.4) Par.?
etena nv eva bhūyiṣṭhā ivopacaranti // (6.5) Par.?
anena tv evopacaret / (7.1) Par.?
deva savitar etad bṛhaspate preti / (7.2) Par.?
tat savitāram prasavāyopadhāvati / (7.3) Par.?
sa hi devānām prasavitā / (7.4) Par.?
bṛhaspate preti bṛhaspatir vai devānām brahmā / (7.5) Par.?
tad ya eva devānām brahmā tasmā evaitat prāha / (7.6) Par.?
tasmād āha bṛhaspate preti // (7.7) Par.?
atha maitrāvaruṇo japati prasūtaṃ devena savitrā juṣṭam mitrāvaruṇābhyām iti / (8.1) Par.?
tat savitāram prasavāyopadhāvati / (8.2) Par.?
sa hi devānām prasavitā / (8.3) Par.?
juṣṭaṃ mitrāvaruṇābhyām iti mitrāvaruṇau vai maitrāvaruṇasya devate / (8.4) Par.?
tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha / (8.5) Par.?
tasmād āha juṣṭaṃ mitrāvaruṇābhyām iti // (8.6) Par.?
Duration=0.080214977264404 secs.